Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 372
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - जगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
5

स꣣मे꣢त꣣ वि꣢श्वा꣣ ओ꣡ज꣢सा꣣ प꣡तिं꣢ दि꣣वो꣢꣯ य एक꣣ इ꣡द्भूरति꣢꣯थि꣣र्ज꣡ना꣢नाम् । स꣢ पू꣣र्व्यो꣡ नू꣢꣯तनमा꣣जि꣡गी꣢ष꣣न् तं꣡ व꣢र्त्त꣣नी꣡रनु꣢꣯ वावृत꣣ ए꣢क꣣ इ꣢त् ॥३७२॥

स्वर सहित पद पाठ

स꣣मे꣡त꣢ । स꣣म् । ए꣡त꣢꣯ । वि꣡श्वाः꣢꣯ । ओ꣡ज꣢꣯सा । प꣡ति꣢꣯म् । दि꣣वः꣢ । यः । ए꣡कः꣢꣯ । इत् । भूः । अ꣡ति꣢꣯थिः । ज꣡ना꣢꣯नाम् । सः । पू꣣र्व्यः꣢ । नू꣡त꣢꣯नम् । आ꣣जि꣡गी꣢षन् । आ꣣ । जि꣡गी꣢꣯षन् । तम् । व꣣र्त्तनीः꣢ । अ꣡नु꣢꣯ । वा꣣वृते । ए꣡कः꣢꣯ । इत् ॥३७२॥


स्वर रहित मन्त्र

समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् । स पूर्व्यो नूतनमाजिगीषन् तं वर्त्तनीरनु वावृत एक इत् ॥३७२॥


स्वर रहित पद पाठ

समेत । सम् । एत । विश्वाः । ओजसा । पतिम् । दिवः । यः । एकः । इत् । भूः । अतिथिः । जनानाम् । सः । पूर्व्यः । नूतनम् । आजिगीषन् । आ । जिगीषन् । तम् । वर्त्तनीः । अनु । वावृते । एकः । इत् ॥३७२॥

सामवेद - मन्त्र संख्या : 372
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (विश्वाः) સમસ્ત મનુષ્ય પ્રજાઓ ! (दिवः पतिम्) મોક્ષધામના સ્વામીને (ओजसा समेत) પોતાના પૂર્ણ બળ સાથે પ્રાપ્ત થાઓ. (यः इकः एत्) જે એકલો જ (जनानाम् अतिथिः भूः) જન્મનાર મનુષ્યોની અંદર અન્તર્યામીરૂપથી બિરાજમાન છે. (सः) તે (पूर्व्यः) તેની ઉત્પત્તિ અથવા શરીરમાં આવ્યા પહેલાં પુરાતન-પૂર્વથી જ રહેલ (नूतनम्) નવીન-પશ્ચાત્ શરીરમાં આવનાર (आजिगीषन्तम्) શરીરને અભિભૂત-સ્વાધીન કરવાને ઇચ્છુક જીવાત્માને (एकः इत्) એકલો જ (वर्तनीः अनुवावृत्ते) કર્માનુસાર ગતિની પાછળ ચલાવે છે.

 

 

भावार्थ -

ભાવાર્થ : પરમાત્મામાં પ્રવેશ કરનાર ઉપાસક મોક્ષધામના સ્વામી પરમાત્માને પોતાના આત્મિક બળ દ્વારા પ્રાપ્ત કરે છે, જે એકલો જ જન્મનાર-ઉત્પન્ન થનાર પદાર્થોનો અન્તર્યામીરૂપથી બિરાજમાન સ્વામી સનાતન છે. શરીર પર અધિકાર જમાવવા ઇચ્છુક એના સ્વામી જીવાત્માને કર્માનુસાર ગતિઓમાં ચલાવે છે. (૩)

इस भाष्य को एडिट करें
Top