Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 374
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - जगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
7

च꣣र्षणीधृ꣡तं꣢ म꣣घ꣡वा꣢नमु꣣क्थ्या꣢३꣱मि꣢न्द्रं꣣ गि꣡रो꣢ बृह꣣ती꣢र꣣꣬भ्यनू꣢꣯षत । वा꣣वृधानं꣡ पु꣢रुहू꣣त꣡ꣳ सु꣢वृ꣣क्ति꣢भि꣣र꣡म꣢र्त्यं꣣ ज꣡र꣢माणं दि꣣वे꣡दि꣢वे ॥३७४॥

स्वर सहित पद पाठ

च꣣र्षणीधृ꣡त꣢म् । च꣣र्षणि । धृ꣡त꣢꣯म् । म꣣घ꣡वा꣢नम् । उ꣣क्थ्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । गि꣡रः꣢꣯ । बृ꣣हतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । वावृधान꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । ज꣡र꣢꣯माणम् । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥३७४॥


स्वर रहित मन्त्र

चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत । वावृधानं पुरुहूतꣳ सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥३७४॥


स्वर रहित पद पाठ

चर्षणीधृतम् । चर्षणि । धृतम् । मघवानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत । वावृधानम् । पुरुहूतम् । पुरु । हूतम् । सुवृक्तिभिः । सु । वृक्तिभिः । अमर्त्यम् । अ । मर्त्यम् । जरमाणम् । दिवेदिवे । दिवे । दिवे ॥३७४॥

सामवेद - मन्त्र संख्या : 374
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (बृहतीः गिरः) હે અમારી મહાન પુકારવાળી વાણીઓ ! તમે (चर्षणीधृतम्) મનુષ્યોને ધારણ કરનાર-સંરક્ષક (मघवानम्) પ્રશસ્ત ધનવાળા (उक्थ्यम्) પ્રશંસનીય (वावृधानम्) અમારી ઉન્નતિ કરનાર (पुरुहूतम्) અનેક પ્રકારથી-અનેક નામો ગુણ કર્મોથી આમંત્રિત કરવા યોગ્ય (अमर्त्यम्) મરણ ધર્મ રહિત - અજર, અમર (जरमाणम्) સ્તુતિ કરતા (इन्द्रम्) પરમાત્માને (सुवृक्तिभिः) સમ્યક્ દોષવર્જિત સ્તુતિઓ દ્વારા (दिवे दिवे) પ્રતિદિન (अभ्यनूषत) નિરંતર સ્તુતિ કરો. (૫)

 

 

भावार्थ -

ભાવાર્થ : હે મારી મહાન પુકાર વાણીઓ ઉક્તિઓ ! તું મનુષ્યોના ધારક, પ્રશસ્ત ધનવાળા, પ્રશંસનીય વૃદ્ધિ કરનાર, અનેક પ્રકારથી આમંત્રણને યોગ્ય, અમર તથા અમારા દ્વારા સ્તુતિ કરવા યોગ્ય પરમાત્માની પ્રતિદિન દોષરહિત ભાવનાઓથી વારંવાર સ્તુતિ કરો. (૫)

इस भाष्य को एडिट करें
Top