Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 382
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
4
त꣡मु꣢ अ꣣भि꣡ प्र गा꣢꣯यत पुरुहू꣣तं꣡ पु꣢रुष्टु꣣त꣢म् । इ꣡न्द्रं꣢ गी꣣र्भि꣡स्त꣢वि꣣ष꣡मा वि꣢꣯वासत ॥३८२॥
स्वर सहित पद पाठत꣢म् । उ꣣ । अभि꣢ । प्र । गा꣣यत । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । पु꣣रुष्टुत꣢म् । पु꣣रु । स्तुत꣢म् । इ꣡न्द्र꣢꣯म् । गी꣣र्भिः꣢ । त꣣विष꣢म् । आ । वि꣣वासत ॥३८२॥
स्वर रहित मन्त्र
तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम् । इन्द्रं गीर्भिस्तविषमा विवासत ॥३८२॥
स्वर रहित पद पाठ
तम् । उ । अभि । प्र । गायत । पुरुहूतम् । पुरु । हूतम् । पुरुष्टुतम् । पुरु । स्तुतम् । इन्द्रम् । गीर्भिः । तविषम् । आ । विवासत ॥३८२॥
सामवेद - मन्त्र संख्या : 382
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (तम्) તે (पुरुहूतम्) અનેક રીતે આમંત્રિત કરવા યોગ્ય (पुरुष्टुत) અનેક પ્રકારથી સ્તુતિ કરવા યોગ્ય, (इन्द्रम्) પરમાત્માને (उ) અવશ્ય (अभि प्रगायत) અભિલક્ષિત કરીને ગાન કરો. (तविषं गीर्भिः आविवासत) મહાન પરમાત્માને સ્તુતિ વાણીઓથી પોતાની અંદર પરિચરિત કરો-બિરાજમાન કરો. (૨)
भावार्थ -
ભાવાર્થ : ઉપાસકો ! જો તમે ગાન કરો, તો અનેક પ્રકારથી આમંત્રણ કરવા યોગ્ય તથા અનેક રીતે સ્તુતિ કરવા યોગ્ય પરમાત્માનું ગાન કરો. અન્યનું ગાન તમારા માટે અભીષ્ટ નથી અને વાણીઓથી પ્રશંસા કરો, તો તે પોતાની અંદર કરો. તે મહાન પરમાત્માની પ્રશંસા અને ધારણા, ધ્યાન કરો, અન્યના નહિ. (૨)
इस भाष्य को एडिट करें