Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 390
ऋषिः - विश्वमना वैयश्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
7
स꣡खा꣢य꣣ आ꣡ शि꣢षामहे꣣ ब्र꣡ह्मेन्द्रा꣢꣯य व꣣ज्रि꣡णे꣢ । स्तु꣣ष꣢ ऊ꣣ षु꣢ वो꣣ नृ꣡त꣢माय धृ꣣ष्ण꣡वे꣢ ॥३९०॥
स्वर सहित पद पाठस꣡खा꣢꣯यः । स । खा꣣यः । आ꣢ । शि꣣षामहे । ब्र꣡ह्म꣢꣯ । इ꣡न्द्रा꣢꣯य । व꣣ज्रि꣡णे꣢ । स्तु꣣षे । उ꣣ । सु꣢ । वः꣣ । नृ꣡त꣢꣯माय । धृ꣣ष्ण꣡वे꣢ ॥३९०॥
स्वर रहित मन्त्र
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे । स्तुष ऊ षु वो नृतमाय धृष्णवे ॥३९०॥
स्वर रहित पद पाठ
सखायः । स । खायः । आ । शिषामहे । ब्रह्म । इन्द्राय । वज्रिणे । स्तुषे । उ । सु । वः । नृतमाय । धृष्णवे ॥३९०॥
सामवेद - मन्त्र संख्या : 390
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (सखायः) હે ઉપાસક બન્ધુઓ ! (वः) તમે અને અમે = આપણે (वज्रिणे) ઓજસ્વી, (धृष्णवे) પાપવિચાર ધર્ષણશીલ (नृतमाय) મહાન નેતા, (इन्द्राय) ઐશ્વર્યવાન પરમાત્માને માટે (ब्रह्म आशिषामहे) બ્રહ્મ-મન-સમર્પિત કરીએ તેથી અમે (ऊ षु) અવશ્ય (स्तुषे) તેની સ્તુતિ કરીએ છીએ. (૧૦)
भावार्थ -
ભાવાર્થ : હે પરમાત્માના ઉપાસકો ! તે ઓજસ્વી પરમાત્મદેવને સદા-પોતાનું મન સમર્પણ કરતા રહીએ. તે અમારો સાચો નેતા, વિરોધી પાપ ભાવનો ધર્ષણશીલ-નાશ કરનાર છે. (૧૦)
इस भाष्य को एडिट करें