Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 393
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
3
ए꣡न्द्र꣢ नो गधि प्रिय꣣ स꣡त्रा꣢जिदगोह्य । गि꣣रि꣢꣫र्न वि꣣श्व꣡तः꣢ पृ꣣थुः꣡ पति꣢꣯र्दि꣣वः꣢ ॥३९३॥
स्वर सहित पद पाठआ । इ꣣न्द्र । नः । गधि । प्रिय । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । अगोह्य । अ । गोह्य । गिरिः꣢ । न । वि꣣श्व꣡तः꣢ । पृ꣣थुः꣢ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥३९३॥
स्वर रहित मन्त्र
एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥३९३॥
स्वर रहित पद पाठ
आ । इन्द्र । नः । गधि । प्रिय । सत्राजित् । सत्रा । जित् । अगोह्य । अ । गोह्य । गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥३९३॥
सामवेद - मन्त्र संख्या : 393
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (प्रिय) હે પ્યારે (सत्राजित्) તુરત એક સાથે જયકર્તા (अगोह्य) ન છૂપાવવા ન લુપ્ત કરવા યોગ્ય (इन्द्र) ઐશ્વર્યવાન પરમાત્મન્ ! તું (गिरिः न) ઊંચા પર્વત સમાન મહાન છે-ઊંચે રહેનાર છે. (विश्वतः पृथुः) સવથી મહાન છે (दिवः पतिः) અમૃત મોક્ષનો સ્વામી છે. (नः आ गधि) અમને આવીને મળ-અમને પ્રાપ્ત થા. (૩)
भावार्थ -
ભાવાર્થ : ઉપાસકનાં પ્રતિબંધકને તુરત જીતવા, નષ્ટ કરનાર,સદા પ્રકાશમાન-ઉપાસકથી ન છૂપનારસાક્ષાત્ થનાર પ્રિય પરમાત્મન્ ! તું ઊંચા પર્વતની સમાન મહાન મોક્ષધામનો સ્વામી છે, તેથી અમને મળ-પ્રાપ્ત થા-એ જ આકાંક્ષા છે. (૩)
इस भाष्य को एडिट करें