Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 398
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - त्रिपदा विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
7
पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡न्द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢ । सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥३९८॥
स्वर सहित पद पाठपि꣡ब꣢꣯ । सो꣡म꣢꣯म् । इ꣣न्द्र । म꣡न्द꣢꣯तु । त्वा꣣ । य꣢म् । ते꣣ । सुषा꣡व꣢ । ह꣣र्यश्व । हरि । अश्व । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ । सोतुः꣢ । बा꣣हु꣡भ्या꣢म् । सु꣡य꣢꣯तः । सु । य꣣तः । न꣢ । अ꣡र्वा꣢꣯ ॥३९८॥
स्वर रहित मन्त्र
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्याꣳ सुयतो नार्वा ॥३९८॥
स्वर रहित पद पाठ
पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुषाव । हर्यश्व । हरि । अश्व । अद्रिः । अ । द्रिः । सोतुः । बाहुभ्याम् । सुयतः । सु । यतः । न । अर्वा ॥३९८॥
सामवेद - मन्त्र संख्या : 398
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (हर्यश्व इन्द्र) જેના દુઃખ અપહરણ, સુખ આહરણ, વ્યાપનધર્મ અને પ્રસાદ છે એવા પરમાત્મન્ ! (सोमं पिब) ઉપાસનારસનું પાન કર-સ્વીકાર કર (यम् अद्रिः) જેનો આદર કરનાર પ્રશંસાકર્તા-સ્તોતા ઉપાસકે (ते सुषाव) તારા માટે અભિષુત કરેલ છે, સંપાદિત કરેલ છે તે સોમ-ઉપાસનારસ (सोतुः बाहुभ्याम्) ૨સનિષ્પાદક-ઉપાસનારસ સંપાદિત કરનારના સ્નેહ અને અનુરાગથી (सुयतः नः अर्वा) સુવ્યવસ્થિત-સુશિક્ષિત ઘોડાની સમાન છે. (૮)
भावार्थ -
ભાવાર્થ : જે દુઃખ અપહરણ અને સુખ આહરણ કરનાર દયા અને પ્રસાદરૂપ વ્યાપન ધર્મોવાળા પરમાત્મન્ ! તું ઉપાસનારસનું પાન કરે છે, સ્વીકાર કરે છે, જેથી તારો આદર કરનાર પ્રશંસક, સ્તુતિકર્તા ઉપાસક તારા માટે તૈયાર કરે છે; જેમ ઉપાસકના સ્નેહ અને અનુરાગ દ્વારા સુશિક્ષિત-કેળવાયેલા ઘોડાની સમાન આકર્ષક છે. (૮)
इस भाष्य को एडिट करें