Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 406
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
6

अ꣢धा꣣꣬ ही꣢꣯न्द्र गिर्वण꣣ उ꣡प꣢ त्वा꣣ का꣡म꣢ ई꣣म꣡हे꣢ ससृ꣣ग्म꣡हे꣢ । उ꣣दे꣢व꣣ ग्म꣡न्त꣢ उ꣣द꣡भिः꣢ ॥४०६॥

स्वर सहित पद पाठ

अ꣡ध꣢꣯ । हि । इ꣣न्द्र । गिर्वणः । गिः । वनः । उ꣡प꣢꣯ । त्वा꣣ । का꣡मे꣢꣯ । ई꣣म꣡हे꣢ । स꣣सृग्म꣡हे꣢ । उ꣣दा꣢ । इ꣣व । ग्म꣡न्त꣢꣯ । उ꣣द꣡भिः꣢ ॥४०६॥


स्वर रहित मन्त्र

अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । उदेव ग्मन्त उदभिः ॥४०६॥


स्वर रहित पद पाठ

अध । हि । इन्द्र । गिर्वणः । गिः । वनः । उप । त्वा । कामे । ईमहे । ससृग्महे । उदा । इव । ग्मन्त । उदभिः ॥४०६॥

सामवेद - मन्त्र संख्या : 406
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

पदार्थ -

પદાર્થ : (गिर्वणः इन्द्र) સ્તુતિઓથી વનનીય, સારી રીતે ભજનીય પરમાત્મન્ ! (अध हि) હવે તો (कामे) કામનાની પૂર્તિ માટે (त्वा ईमहे) તને ચાહીએ છીએ કે (उपससृग्महे) તારાથી ઉપસૃષ્ટ બની જઈએ-વાસિત બની જઈએ , (उदा इव) જેમ (उदभिः ग्मन्ते) જલોથી જલ મળી જાય છે. (૮) 

 

भावार्थ -

ભાવાર્થ : હે સ્તુતિઓથી સેવનીય પરમાત્મન્ ! કામનાની પૂર્તિને માટે તને ચાહીએ છીએ. તને ચાહવાથી સર્વ કામનાઓ પૂરી થઈ જશે, તેથી તને ચાહીએ છીએ. જેમ જલ પ્રવાહ અન્ય જલ પ્રવાહોથી મળે છે, તેમ તારાથી ઉપસૃષ્ટ બનીને-તારાથી સ્પર્શ કરીને મળીએ. (૮)

इस भाष्य को एडिट करें
Top