Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 420
ऋषिः - विमद ऐन्द्रः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
2
आ꣡ग्निं न स्ववृ꣢꣯क्तिभि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । शी꣣रं꣡ पा꣢व꣣क꣡शो꣢चिषं꣣ वि꣢ वो꣣ म꣡दे꣢ य꣣ज्ञे꣡षु꣢ स्ती꣣र्ण꣡ब꣢र्हिषं꣣ वि꣡व꣢क्षसे ॥४२०॥
स्वर सहित पद पाठआ꣢ । अ꣣ग्नि꣢म् । न । स्व꣡वृ꣢꣯क्तिभिः । स्व । वृ꣣क्तिभिः । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । शीर꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣡ । शो꣣चिषम् । वि꣢ । वः꣣ । म꣡दे꣢꣯ । य꣣ज्ञे꣡षु꣢ । स्ती꣣र्ण꣡ब꣢र्हिषम् । स्ती꣣र्ण꣢ । ब꣣र्हिषम् । वि꣡व꣢꣯क्षसे ॥४२०॥
स्वर रहित मन्त्र
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥४२०॥
स्वर रहित पद पाठ
आ । अग्निम् । न । स्ववृक्तिभिः । स्व । वृक्तिभिः । होतारम् । त्वा । वृणीमहे । शीरम् । पावकशोचिषम् । पावक । शोचिषम् । वि । वः । मदे । यज्ञेषु । स्तीर्णबर्हिषम् । स्तीर्ण । बर्हिषम् । विवक्षसे ॥४२०॥
सामवेद - मन्त्र संख्या : 420
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
पदार्थ -
પદાર્થ : (अग्निं न त्वा होतारम्) પરમાત્મન્ ! અગ્નિની સમાન તને હોતાને-મારા ઉપાસનારસના આદાતા-સ્વીકારકર્તાને (स्ववृक्तिभिः) અમારી દોષવર્જન પ્રવૃત્તિઓ દ્વારા (आ वृणीमहे) સમગ્રરૂપથી વરીએ છીએ (शीरम्) સર્વત્ર શયનશીલ-વ્યાપક (पावकशोचिषम्) પવિત્રકારક દીપ્તિમાન (यज्ञेषु) અધ્યાત્મયજ્ઞોમાં (स्तीर्णबर्हिषम्) વિસ્તૃત પ્રજા-પ્રજાયમાન પ્રાણી વનસ્પતિ જેનાથી છે. એવાને (विमदे) વિશેષ આનંદને માટે (विवक्षसे) મહત્ત્વ યુક્ત પ્રશંસિત કરીએ છીએ. (૨)
भावार्थ -
ભાવાર્થ : અમે અમારા દોષોથી રહિત બનીને સદ્ વૃત્તિઓથી અગ્નિની સમાન પરમાત્માને આમંત્રિત કરીએ છીએ અને વ્યાપક પવિત્ર દીપ્તિવાળાઓને અધ્યાત્મયજ્ઞોમાં વિસ્તૃત પ્રજાઓ-પ્રાણી વનસ્પતિઓવાળા ઓને વિશેષ આનંદને માટે મહત્ત્વ યુક્ત પ્રશંસિત કરીએ છીએ. (૨)
इस भाष्य को एडिट करें