Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 423
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
7

क्र꣡त्वा꣢ म꣣हा꣡ꣳ अ꣢नुष्व꣣धं꣢ भी꣣म꣡ आ वा꣢꣯वृते꣣ श꣡वः꣢ । श्रि꣣य꣢ ऋ꣣ष्व꣡ उ꣢पा꣣क꣢यो꣣र्नि꣢ शि꣣प्री꣡ हरि꣢꣯वान् दधे꣣ ह꣡स्त꣢यो꣣र्व꣡ज्र꣢माय꣣स꣢म् ॥४२३॥

स्वर सहित पद पाठ

क्र꣡त्वा꣢꣯ । म꣣हा꣢न् । अ꣣नुष्वध꣢म् । अ꣣नु । स्वध꣢म् । भी꣣मः꣢ । आ । वा꣣वृते । श꣡वः꣢꣯ । श्रि꣣ये꣢ । ऋ꣣ष्वः꣢ । उ꣣पाक꣡योः꣢ । नि । शि꣣प्री꣢ । ह꣡रि꣢꣯वान् । द꣣धे । ह꣡स्त꣢꣯योः । व꣡ज्र꣢꣯म् । आ꣣यस꣢म् ॥४२३॥


स्वर रहित मन्त्र

क्रत्वा महाꣳ अनुष्वधं भीम आ वावृते शवः । श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् ॥४२३॥


स्वर रहित पद पाठ

क्रत्वा । महान् । अनुष्वधम् । अनु । स्वधम् । भीमः । आ । वावृते । शवः । श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४२३॥

सामवेद - मन्त्र संख्या : 423
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

पदार्थ -


પદાર્થ : (महान् भीमः शवः) પરમાત્મા ભયંકર બળવાન હોવા છતાં પરમાત્મા (कृत्वा) પ્રજ્ઞા અને કર્મ દ્વારા (अनुष्वधम्) સ્વધા = ઉપાસનારસ અનુસાર (आवावृते) ઉપાસક પ્રતિ સમગ્રરૂપથી વર્તન (ऋष्वः शिप्री हरिवान्) તે મહાન શુભ સ્વરૂપ અને વ્યાપક પરમાત્મા દુઃખાપહરણકર્તા અને સુખાહરણકર્તા છે દયા અને પ્રસાદ ધર્મોવાળો (उपाकयोः हस्तयोः) ઉપક્રાન્ત-ઉપગત પ્રાણ અને અપાનોમાં (श्रियः निदधे) વિવિધ શોભાઓને નિહિત કરે છે અને (आयसं वज्रम्) સોનેરી ઓજ-તેજને ધારણ કરે છે. (૫) 

भावार्थ -

ભાવાર્થ : પરમાત્મા મહાન ભયંકર હોવા છતાં પણ ઉપાસકના પ્રત્યે ઉપાસનારસનાં સમર્પણથી પ્રજ્ઞા અને કર્મ દ્વારા પ્રાપ્ત થાય છે. તેની સમીપ રહેવાથી પ્રાણ, અપાન, શોભા અને ઓજને ધારણ કરાવે છે. (૫) 

इस भाष्य को एडिट करें
Top