Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 433
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - मरुतः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
7
क꣢ ईं꣣꣬ व्य꣢꣯क्ता꣣ न꣢रः꣣ स꣡नी꣢डा रु꣣द्र꣢स्य꣣ म꣢र्या꣣ अ꣢था꣣ स्व꣡श्वाः꣢ ॥४३३॥
स्वर सहित पद पाठके꣢ । ई꣣म् । व्य꣡क्ता꣢ । वि । अ꣣क्ताः । न꣡रः꣢꣯ । स꣡नी꣢꣯डाः । स । नी꣣डाः । रुद्र꣡स्य꣢ । म꣡र्याः꣢꣯ । अ꣡थ꣢꣯ । स्वश्वाः꣢꣯ । सु꣣ । अ꣡श्वाः꣢꣯ ॥४३३॥
स्वर रहित मन्त्र
क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥४३३॥
स्वर रहित पद पाठ
के । ईम् । व्यक्ता । वि । अक्ताः । नरः । सनीडाः । स । नीडाः । रुद्रस्य । मर्याः । अथ । स्वश्वाः । सु । अश्वाः ॥४३३॥
सामवेद - मन्त्र संख्या : 433
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
पदार्थ -
પદાર્થ : (रुद्रस्य) વિશ્વમાં પૂર્ણ પુરુષ પરમાત્માના (मर्य्याः) મનુષ્ય હિતકારી (अथ) અને (स्वश्वाः) ઉત્તમ ઇન્દ્રિય ઘોડા જેના બની જાય છે એવા (सनीडाः) સમાન સ્થાનવાળા (व्यक्ताः) પ્રકાશિત-પ્રકાશમાન (नरः) નાયક સંચાલક (के इम्) કોણ જ છે ? સુખપ્રદ છે. (૭)
भावार्थ -
ભાવાર્થ : પરમાત્માના વ્યાપન ધર્મ મનુષ્યને હિતકર, બંધન વાસનાઓના નાશક, ઇન્દ્રિયોમાં સંયમબળ આપનાર, પરસ્પર એકાંગ એક ક્રમમાં રહેનાર, ચાલનાર, મોક્ષની તરફ લઈ જનાર વિશ્વમાં અથવા અન્તઃકરણમાં પ્રકાશમાન કંઈક અથવા સુખ આપનાર વ્યાપન-ધર્મ છે. (૭)
इस भाष्य को एडिट करें