Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 445
ऋषिः - त्रसदस्युः देवता - इन्द्रः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
8

अ꣡र्च꣢न्त्य꣣र्कं꣢ म꣣रु꣡तः꣢ स्व꣣र्का꣡ आ स्तो꣢꣯भति श्रु꣣तो꣢꣫ युवा꣣ स꣡ इन्द्रः꣢꣯ ॥४४५॥

स्वर सहित पद पाठ

अ꣡र्च꣢꣯न्ति । अ꣣र्कं꣢ । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣢ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥४४५॥


स्वर रहित मन्त्र

अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥४४५॥


स्वर रहित पद पाठ

अर्चन्ति । अर्कं । मरुतः । स्वर्काः । सु । अर्काः । आ । स्तोभति । श्रुतः । युवा । सः । इन्द्रः ॥४४५॥

सामवेद - मन्त्र संख्या : 445
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

पदार्थ -

 

પદાર્થ : (स्वर्काः मरुतः) સર્વોત્તમ મંત્ર-મનનવાળા અથવા સ્તોમ-સ્તુતિ સમૂહવાળા દિવ્ય વિદ્વાન મુમુક્ષુજન અથવા અધ્યાત્મયાજી જન (अर्कम् अर्चन्ति) અર્ચનીય પરમાત્મ દેવનું અર્ચન કરે છે (सः श्रुतः युवाः इन्द्रः) તે પ્રસિદ્ધ સદા યુવાન અજર પરમાત્મા (आस्तोभति) તેને પ્રેરણા આપે છે, પોતાની સાથે સંયુક્ત કરે છે. (૯)

भावार्थ -

ભાવાર્થ : સર્વોત્તમ મનનવાળા, શ્રેષ્ઠ સ્તુતિસમૂહવાળા અથવા મુમુક્ષુજન વા આત્મયાજ્ઞિક જન પરમાત્માની અર્ચના કરે છે, તે પ્રસિદ્ધ અજર પરમાત્મા પણ તેને ભેટે છે. (૯)

इस भाष्य को एडिट करें
Top