Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 450
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा देवता - इन्द्रः छन्दः - द्विपदा गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

वि꣡श्व꣢स्य꣣ प्र꣡ स्तो꣢भ पु꣣रो꣢ वा꣣ स꣡न्यदि꣢꣯ वे꣣ह꣢ नू꣣न꣢म् ॥४५०

स्वर सहित पद पाठ

वि꣡श्व꣢꣯स्य । प्र । स्तो꣢भ । पुरः꣢ । वा꣣ । स꣢न् । य꣡दि꣢꣯ । वा꣣ । इह꣢ । नू꣣न꣢म् ॥४५०॥


स्वर रहित मन्त्र

विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम् ॥४५०


स्वर रहित पद पाठ

विश्वस्य । प्र । स्तोभ । पुरः । वा । सन् । यदि । वा । इह । नूनम् ॥४५०॥

सामवेद - मन्त्र संख्या : 450
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

पदार्थ -

 

પદાર્થ : (विश्वस्य प्रस्तोभ) હે વિશ્વના સ્તંભક સંભાળનાર પરમાત્મન્ ! (पुरः वा) તું વિશ્વ-જગતથી પૂર્વ પણ હતો. (यदि वा नूनम् इह सन्) વર્તમાનમાં પણ આ જગતમાં નિશ્ચિત વિદ્યમાન છે. (૪) 

 

भावार्थ -

ભાવાર્થ : હે વિશ્વના સ્તંભક સંભાળનાર પરમાત્મન્ ! જેમ તું વર્તમાન જગતમાં નિશ્ચિત સ્થિર છે-અમર છે, તેમ આ જગતથી પૂર્વ પણ તું હતો, તું નિત્ય, નિરંતર, અજર, અમર છે. (૪)

 

इस भाष्य को एडिट करें
Top