Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 452
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः
देवता - विश्वेदेवाः
छन्दः - द्विपदा पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
7
इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥४५२॥
स्वर सहित पद पाठइ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥४५२॥
स्वर रहित मन्त्र
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥४५२॥
स्वर रहित पद पाठ
इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥४५२॥
सामवेद - मन्त्र संख्या : 452
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
पदार्थ -
પદાર્થ : (इमा भुवना) આ વિદ્યમાન ભોગ્ય વસ્તુઓને (इन्द्रः च) અમે ઉપાસકો અને પરમાત્મા (च) તથા (विश्वे देवाः) સમસ્ત પ્રાણ-ઇન્દ્રિયો (नु कं सीषधेम) શીઘ્ર સુખરૂપ સાધન બનાવીએ. (૬)
भावार्थ -
ભાવાર્થ : અમે પરમાત્માના ઉપાસકો બની જઈએ, તો એ વિદ્યમાન ભોગ્ય વસ્તુઓને પરમાત્મા અમારા માટે સુખરૂપ બનાવી દે છે, અમે ઉપાસકો પણ તેને સુખરૂપ બનાવવામાં સમર્થ બનીએ, અમારી ઇન્દ્રિયો પણ સંયમપૂર્વક તેનું સેવન કરીને સાચું સુખ પ્રાપ્ત કરી શકે છે. (૬)
इस भाष्य को एडिट करें