Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 456
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - एकपदा गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

इ꣢न्द्रो꣣ वि꣡श्व꣢स्य राजति ॥४५६॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । रा꣣जति ॥४५६॥


स्वर रहित मन्त्र

इन्द्रो विश्वस्य राजति ॥४५६॥


स्वर रहित पद पाठ

इन्द्रः । विश्वस्य । राजति ॥४५६॥

सामवेद - मन्त्र संख्या : 456
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्रः) ઐશ્વર્યવાન પરમાત્મા (विश्वस्य राजति) સમસ્ત સંસાર અને મોક્ષ પર સ્વામીત્વ કરે છે. (૧૦) 

भावार्थ -

ભાવાર્થ : સંસારના ઇન્દ્રિયોના ભોગોનું સુખ અને મોક્ષમાં પરમ આનંદને ભરનાર પરમાત્મા બન્ને ભોગ અને અપવર્ગ-મોક્ષનો સ્વામી છે, તેની ઉપાસના કરવી જોઈએ. (૧૦)

इस भाष्य को एडिट करें
Top