Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 460
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - अतिजगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
6
त꣡मिन्द्रं꣢꣯ जोहवीमि म꣣घ꣡वा꣢नमु꣣ग्र꣢ꣳ स꣣त्रा꣡ दधा꣢꣯न꣣म꣡प्र꣢तिष्कुत꣣ꣳ श्र꣡वा꣢ꣳसि꣣ भू꣡रि꣢ । म꣡ꣳहि꣢ष्ठो गी꣣र्भि꣡रा च꣢꣯ य꣣ज्ञि꣡यो꣢ ववर्त्त रा꣣ये꣢ नो꣣ वि꣡श्वा꣢ सु꣣प꣡था꣢ कृणोतु व꣣ज्री꣢ ॥४६०॥
स्वर सहित पद पाठत꣢म् । इ꣡न्द्र꣢꣯म् । जो꣣हवीमि । मघ꣡वा꣢नम् । उ꣣ग्र꣢म् । स꣣त्रा꣢ । द꣡धा꣢꣯नम् । अ꣡प्र꣢꣯तिष्कुतम् । अ । प्र꣣तिष्कुतम् । श्र꣡वाँ꣢꣯सि꣣ । भू꣡रि꣢꣯ । मँ꣡हि꣢꣯ष्ठः । गी꣣र्भिः꣢ । आ । च꣣ । यज्ञि꣡यः꣢ । व꣣वर्त । राये꣢ । नः꣣ । वि꣡श्वा꣢꣯ । सु꣣प꣡था꣢ । सु꣣ । प꣡था꣢꣯ । कृ꣣णोतु । वज्री꣢ ॥४६०॥
स्वर रहित मन्त्र
तमिन्द्रं जोहवीमि मघवानमुग्रꣳ सत्रा दधानमप्रतिष्कुतꣳ श्रवाꣳसि भूरि । मꣳहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री ॥४६०॥
स्वर रहित पद पाठ
तम् । इन्द्रम् । जोहवीमि । मघवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिष्कुतम् । अ । प्रतिष्कुतम् । श्रवाँसि । भूरि । मँहिष्ठः । गीर्भिः । आ । च । यज्ञियः । ववर्त । राये । नः । विश्वा । सुपथा । सु । पथा । कृणोतु । वज्री ॥४६०॥
सामवेद - मन्त्र संख्या : 460
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
पदार्थ -
પદાર્થ : (तम्) તે (मघवानम्) ઐશ્વર્યવાન, (उग्रम्) ઓજસ્વી, (सत्रा भूरि श्रवांसि दधानम्) સત્ય-સ્થિર અનેક યશકાર્યોને ધારણ કરનાર (अप्रतिष्कुतम्) હિંસિત ન બનનાર, પ્રતિકાર ન કરવા યોગ્ય (इन्द्रम्) પરમાત્માને (जोहवीमि) વારંવાર આમંત્રિત કરું છું (च) અને જે (मंहिष्ठः) અત્યંત શ્રેષ્ઠ (यज्ञियः) સંગમનીય (गीर्भिः) સ્તુતિઓ દ્વારા (राये) મોક્ષ ઐશ્વર્યને માટે (आवर्तते) અમારી તરફ પ્રવૃત્ત થાય છે(वज्री) તે ઓજસ્વી (नः) અમારે માટે (विश्वा सुपथा कृणोतु) સર્વ શ્રેષ્ઠ માર્ગવાળું આચરણ કરી દે. (૪)
भावार्थ -
ભાવાર્થ : અમે તે ઐશ્વર્યવાળા, પ્રતાપી, સ્થિર, અત્યંત યશસ્વી કાર્યોને ધારણકર્તા, ન દબાવનાર, ન પ્રતિકાર કરવા યોગ્ય પરમાત્માને વારંવાર આમંત્રિત કરતા રહીએ તથા જે અત્યંત શ્રેષ્ઠ સમાગમ કરવા માટે સ્તુતિઓ દ્વારા મોક્ષૈશ્વર્યને માટે અમારી તરફ પ્રવૃત્ત થાય છે, તે ઓજસ્વી પરમાત્મા અમારા માટે સર્વ શ્રેષ્ઠ માર્ગવાળું આચરણ કરી દે. (૪)
इस भाष्य को एडिट करें