Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 469
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
5
वृ꣡षा꣢ पवस्व꣣ धा꣡र꣢या म꣣रु꣡त्व꣢ते च मत्स꣣रः꣡ । वि꣢श्वा꣣ द꣡धा꣢न꣣ ओ꣡ज꣢सा ॥४६९॥
स्वर सहित पद पाठवृ꣡षा꣢꣯ । प꣣वस्व । धा꣡र꣢꣯या । म꣣रु꣡त्व꣢ते । च꣣ । मत्सरः꣢ । वि꣡श्वा꣢꣯ । द꣡धा꣢꣯नः । ओ꣡ज꣢꣯सा ॥४६९॥
स्वर रहित मन्त्र
वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा ॥४६९॥
स्वर रहित पद पाठ
वृषा । पवस्व । धारया । मरुत्वते । च । मत्सरः । विश्वा । दधानः । ओजसा ॥४६९॥
सामवेद - मन्त्र संख्या : 469
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
पदार्थ -
પદાર્થ (वृषा मत्सरः) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું આનંદ વર્ષક અને હર્ષાળુ બનીને (मरुत्वते च) પ્રાણવાળા ઉપાસકને માટે (धारया पवस्व) ધારણાથી પ્રાપ્ત થા (ओजसा विश्वा दधानः) પોતાના ઓજથી, પ્રતાપથી સર્વ દિવ્યગુણો તથા સુખોને ધારણ કરાવતા આવ. (૩)
भावार्थ -
ભાવાર્થ : આનંદ અને હર્ષની વૃષ્ટિ કરનાર, શાન્ત સ્વરૂપ પરમાત્મા ઉપાસકને માટે આનંદધારામાં આવે છે તથા ઉપાસકની અંદર પોતાનો પ્રતાપ આનંદિત કરી દે છે. (૩)
इस भाष्य को एडिट करें