Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 480
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
5

वृ꣢षा꣣ ह्य꣡सि꣢ भा꣣नु꣡ना꣢ द्यु꣣म꣡न्तं꣢ त्वा हवामहे । प꣡व꣢मान स्व꣣र्दृ꣡श꣢म् ॥४८०॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । हि । अ꣡सि꣢꣯ । भा꣣नुना꣢ । द्यु꣣म꣡न्त꣢म् । त्वा꣣ । हवामहे । प꣡व꣢꣯मान । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् ॥४८०॥


स्वर रहित मन्त्र

वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । पवमान स्वर्दृशम् ॥४८०॥


स्वर रहित पद पाठ

वृषा । हि । असि । भानुना । द्युमन्तम् । त्वा । हवामहे । पवमान । स्वर्दृशम् । स्वः । दृशम् ॥४८०॥

सामवेद - मन्त्र संख्या : 480
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment

पदार्थ -

પદાર્થ : (पवमान) હે આનંદધારામાં પ્રાપ્ત થનાર પરમાત્મન્ ! તું (वृषा हि असि) સુખવર્ષક જ છે (भानुना द्युमन्तम्) તેજથી તેજસ્વી, (त्वा स्वर्दृशम्) તને નિતાન્ત સુખદર્શનને (हवामहे) બોલાવીએ છીએ. (૪) 

 

 

भावार्थ -

ભાવાર્થ : હે આનંદધારામાં પ્રાપ્ત થનાર પરમાત્મન્ ! તું નિતાન્ત સુખોની વર્ષા કરનાર છે. પોતાના તેજથી તેજસ્વી સુખદર્શક તને અમે આમંત્રિત કરીએ છીએ. (૪)

इस भाष्य को एडिट करें
Top