Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 486
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
8
प꣢रि꣣ प्रा꣡सि꣢ष्यदत्क꣣विः꣡ सिन्धो꣢꣯रू꣣र्मा꣡वधि꣢꣯ श्रि꣣तः꣢ । का꣣रुं꣡ बिभ्र꣢꣯त्पुरु꣣स्पृ꣡ह꣢म् ॥४८६॥
स्वर सहित पद पाठप꣡रि꣢꣯ । प्र । अ꣣सिष्यदत् । कविः꣢ । सि꣡न्धोः꣢꣯ । ऊ꣣र्मौ꣢ । अधि꣢꣯ । श्रि꣣तः꣢ । का꣣रु꣢म् । बि꣡भ्र꣢꣯त् । पु꣣रुस्पृ꣡ह꣢म् । पुरु । स्पृ꣡ह꣢꣯म् ॥४८६॥
स्वर रहित मन्त्र
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । कारुं बिभ्रत्पुरुस्पृहम् ॥४८६॥
स्वर रहित पद पाठ
परि । प्र । असिष्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः । कारुम् । बिभ्रत् । पुरुस्पृहम् । पुरु । स्पृहम् ॥४८६॥
सामवेद - मन्त्र संख्या : 486
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
पदार्थ -
પદાર્થ : (कारुं पुरुस्पृहं बिभ्रत्) અત્યંત ઇચ્છુક સ્તોતાને પુષ્ટ કરવા માટે कविः) ક્રાન્તદર્શી સર્વત્ર સોમ-શાન્ત પરમાત્મા (सिन्धोः) સ્યંદમાન હૃદયના (ऊर्मौ अधिश्रितः) તરંગ પર આશ્રિત થયેલ ઉપાસના દ્વારા (परि प्रासिष्यदत्) જાણે કે ઉપાસકની અંદર નસેનસમાં પ્રસરી રહેલ છે. (૧૦)
भावार्थ -
ભાવાર્થ : સર્વત્ર સોમ પરમાત્મા ઉપાસકને પુષ્ટ કરવા માટે તેના નિરંતર સ્પન્દનશીલ હૃદયની તરંગ પર-ગતિ પર ઉપાસના દ્વારા આશ્રિત થઈને જાણે કે, સમસ્ત શરીરમાં વહી રહેલ છે; વ્યાપી રહ્યો છે-નસેનસમાં પ્રસરી રહ્યો છે. (૧૦)
इस भाष्य को एडिट करें