Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 489
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
4

आ꣣विश꣢न्क꣣ल꣡श꣢ꣳ सु꣣तो꣢꣫ विश्वा꣣ अ꣡र्ष꣢न्न꣣भि꣡ श्रियः꣢꣯ । इ꣢न्दु꣣रि꣡न्द्रा꣢य धीयते ॥४८९॥

स्वर सहित पद पाठ

आ꣣विश꣢न् । आ꣣ । विश꣢न् । क꣣ल꣡श꣢म् । सु꣣तः꣢ । वि꣡श्वाः꣢꣯ । अ꣡र्ष꣢꣯न् । अ꣣भि । श्रि꣡यः꣢꣯ । इ꣡न्दुः꣢꣯ । इ꣡न्द्रा꣢꣯य । धी꣣यते ॥४८९॥


स्वर रहित मन्त्र

आविशन्कलशꣳ सुतो विश्वा अर्षन्नभि श्रियः । इन्दुरिन्द्राय धीयते ॥४८९॥


स्वर रहित पद पाठ

आविशन् । आ । विशन् । कलशम् । सुतः । विश्वाः । अर्षन् । अभि । श्रियः । इन्दुः । इन्द्राय । धीयते ॥४८९॥

सामवेद - मन्त्र संख्या : 489
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (सुतः) અભિનિષ્પન્ન થયેલ (इन्दुः) આર્દ્ર-આનંદરસ ભરેલ શાન્ત સ્વરૂપ પરમાત્મા (कलशम् आविशन्) હૃદયકલશને ઉપાસકના હૃદયને પ્રાપ્ત થયેલ (विश्वाः श्रियः) સમસ્ત સંપદાઓને (इन्द्राय) ઉપાસક આત્માને માટે (अभि अर्षति) પ્રેરિત કરે છે (धीयते) જ્યારે ઉપાસકના દ્વારા તેનું ધ્યાન કરવામાં આવે છે. (૩)

भावार्थ -

ભાવાર્થ : ઉપાસના દ્વારા નિષ્પન્ન શાન્ત સ્વરૂપ પરમાત્મા હૃદયમાં જ્યારે ધ્યાયા જાય છે, ત્યારે તે સમસ્ત અધ્યાત્મ સંપદાઓને પ્રેરિત કરીને ઉપાસકને સાક્ષાત્ પ્રાપ્ત થાય છે. (૩)

इस भाष्य को एडिट करें
Top