Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 49
ऋषिः - सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
7
अ꣣ग्नि꣡मी꣢डि꣣ष्वा꣡व꣢से꣣ गा꣡था꣢भिः शी꣣र꣡शो꣢चिषम् । अ꣣ग्नि꣢ꣳ रा꣣ये꣡ पु꣢रुमीढ श्रु꣣तं꣢꣫ नरो꣣ऽग्निः꣡ सु꣢दी꣣त꣡ये꣢ छ꣣र्दिः꣢ ॥४९॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । ई꣣डिष्व । अ꣡व꣢꣯से । गा꣡था꣢꣯भिः । शी꣣र꣡शो꣢चिषम् । शी꣣र꣢ । शो꣣चिषम् । अग्नि꣢म् । रा꣣ये꣢ । पु꣣रुमीढ । पुरु । मीढ । श्रुत꣢म् । न꣡रः꣢꣯ । अ꣣ग्निः꣢ । सु꣣दीत꣡ये꣢ । सु꣣ । दीत꣡ये꣢ । छ꣣र्दिः꣢ ॥४९॥
स्वर रहित मन्त्र
अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम् । अग्निꣳ राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः ॥४९॥
स्वर रहित पद पाठ
अग्निम् । ईडिष्व । अवसे । गाथाभिः । शीरशोचिषम् । शीर । शोचिषम् । अग्निम् । राये । पुरुमीढ । पुरु । मीढ । श्रुतम् । नरः । अग्निः । सुदीतये । सु । दीतये । छर्दिः ॥४९॥
सामवेद - मन्त्र संख्या : 49
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (पुरुमिढ अवसे गाथाभिः) હે અનેક સ્તુતિઓને સિંચનાર ઉપાસક તું પોતાની રક્ષા માટે સ્તુતિઓથી (शीरशोचिषम् अग्निम् ईडिष्व) સર્વત્ર શયનશીલ-વ્યાપક જ્યોતિવાળા પરમાત્માની અવશ્ય સ્તુતિ કર. (राये श्रुतम् अग्निम्) મોક્ષના ઐશ્વર્યને માટે પ્રસિદ્ધ પરમાત્માનું શરણ પ્રાપ્ત કર. (सुदीयते अग्निः नरः छर्दिः) સુદાન = આત્મદાન આત્મસમર્પણ કરનાર માટે નાયક પરમાત્મા શરણ બની જાય છે.
भावार्थ -
ભાવાર્થ : મનુષ્યની સાચી રક્ષા પરમાત્માની સ્તુતિ દ્વારા પ્રાપ્ત થાય છે, તેથી સ્તુતિઓથી તેને તૃપ્ત કર, સર્વત્ર વ્યાપ્ત પરમાત્માનું શરણ પરમ રક્ષા છે, તે આત્મસમર્પણ કરનાર પોતાના ઉપાસકને મોક્ષના ઐશ્વર્યને પ્રાપ્ત કરાવવા માટે પોતાના અવિનાશી શરણમાં લઈ લે છે. (૫)
इस भाष्य को एडिट करें