Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 493
ऋषिः - निध्रुविः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
7

अ꣣या꣡ प꣢वस्व꣣ धा꣡र꣢या꣣ य꣢या꣣ सू꣢र्य꣣म꣡रो꣢चयः । हि꣣न्वानो꣡ मानु꣢꣯षीर꣣पः꣢ ॥४९३॥

स्वर सहित पद पाठ

अ꣣या꣢ । प꣣वस्व । धा꣡र꣢꣯या । य꣡या꣢꣯ । सू꣡र्य꣢꣯म् । अ꣡रो꣢चयः । हि꣣न्वानः꣢ । मा꣡नु꣢꣯षीः । अ꣣पः꣢ ॥४९३॥


स्वर रहित मन्त्र

अया पवस्व धारया यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ॥४९३॥


स्वर रहित पद पाठ

अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः । हिन्वानः । मानुषीः । अपः ॥४९३॥

सामवेद - मन्त्र संख्या : 493
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (हिन्वानः) સોમ-પરમાત્મન્ ! જગતને પ્રેરણા આપતા તું (यथा धारया) જે શક્તિથી (सूर्यम् अरोचयः) સૂર્યને પ્રકાશિત કરે છે-ચમકાવે છે (अया) એ-તે-ધારા-શક્તિથી (मानुषीः अपः) મનુષ્યોની અંદર રહેલ પ્રાણોને, ઇન્દ્રિયોને (पवस्व) પ્રાપ્ત થા. (૭)

 

 

भावार्थ -

ભાવાર્થ : જગતને પ્રેરણા આપતા પરમાત્મા જે પોતાની વ્યાપ્ત ધારા અર્થાત્ શક્તિથી સૂર્યને પ્રકાશિત કરે છે, તેથી મનુષ્ય-સંબંધી પ્રાણો, ઇન્દ્રિયો અને રસ, રક્તને પ્રગતિ આપવા માટે પ્રાપ્ત થા. (૭)

इस भाष्य को एडिट करें
Top