Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 499
ऋषिः - उचथ्य आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
6
अ꣡ध्व꣢र्यो꣣ अ꣡द्रि꣢भिः सु꣣त꣡ꣳ सोमं꣢꣯ प꣣वि꣢त्र꣣ आ꣡ न꣢य । पु꣣नाही꣡न्द्रा꣢य꣣ पा꣡त꣢वे ॥४९९॥
स्वर सहित पद पाठअ꣡ध्व꣢꣯र्यो । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुत꣢म् । सो꣡म꣢꣯म् । प꣣वि꣡त्रे꣢ । आ । न꣣य । पुनाहि꣢ । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे ॥४९९॥
स्वर रहित मन्त्र
अध्वर्यो अद्रिभिः सुतꣳ सोमं पवित्र आ नय । पुनाहीन्द्राय पातवे ॥४९९॥
स्वर रहित पद पाठ
अध्वर्यो । अद्रिभिः । अ । द्रिभिः । सुतम् । सोमम् । पवित्रे । आ । नय । पुनाहि । इन्द्राय । पातवे ॥४९९॥
सामवेद - मन्त्र संख्या : 499
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (अध्वर्यो) હે અધ્યાત્મ યજ્ઞના યાજક ! તું (अद्रिभिः सुतं सोमम्) શ્લોકકર્તા-સ્તુતિ કરનાર દ્વારા નિષ્પાદિત-ભાવિત શાન્ત પરમાત્માને (पवित्रे) પ્રાણાપાન સ્થાન હૃદયમાં (आनय) લઈ આવ-બેસાડ (इन्द्राय पातवे) ત્યાં આત્માને પાન કરાવવા માટે બિરાજમાન થા (पुनाहि) તું પોતાની અંદર પ્રવાહિત કર. (૩)
भावार्थ -
ભાવાર્થ : હે અધ્યાત્મ યજ્ઞના યાજક, પ્રેરક મહાનુભાવ, તું સ્તુતિકર્તા વિદ્વાનો દ્વારા નિષ્પાદિતભાવિત શાન્ત પરમાત્માને હૃદયમાં બેસાડ, ત્યાં ઉપાસક આત્માને પાન કરાવવા માટે પ્રવાહિત કર. (૩)
इस भाष्य को एडिट करें