Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 501
ऋषिः - निध्रुविः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
8

आ꣡ प꣢वस्व सह꣣स्रि꣡ण꣢ꣳ र꣣यि꣡ꣳ सो꣢म सु꣣वी꣡र्य꣢म् । अ꣣स्मे꣡ श्रवा꣢꣯ꣳसि धारय ॥५०१

स्वर सहित पद पाठ

आ꣢ । प꣣वस्व । सहस्रि꣡ण꣢म् । र꣣यि꣢म् । सो꣣म । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । अ꣣स्मे꣡इति꣢ । श्र꣡वाँ꣢꣯सि । धा꣣रय ॥५०१॥


स्वर रहित मन्त्र

आ पवस्व सहस्रिणꣳ रयिꣳ सोम सुवीर्यम् । अस्मे श्रवाꣳसि धारय ॥५०१


स्वर रहित पद पाठ

आ । पवस्व । सहस्रिणम् । रयिम् । सोम । सुवीर्यम् । सु । वीर्यम् । अस्मेइति । श्रवाँसि । धारय ॥५०१॥

सामवेद - मन्त्र संख्या : 501
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -

પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (सहस्रिणं सुवीर्यं रयिम्) પરમ પુરુષાર્થ  વા પરમ સ્થાન  વા પરમપદ જેના  આશ્રયમાં છે એવા શ્રેષ્ઠ આત્મબળવાળા મોક્ષધનને (आपवस्व) સમગ્ર રૂપથી પ્રસારિત કર-પ્રદાન કર (अस्मे) અમારામાં (श्रवांसि धारय) આ લોકની સિદ્ધિને માટે સર્વ શ્રવણીય યશસ્વીયશસ્કર ભોગ અને સાધન ધારણ કરાવ. (૫)

 

भावार्थ -

ભાવાર્થ : શાન્તસ્વરૂપ પરમાત્મન્ ! તારા શરણમાં આવતાં, તારા ઉપાસક બની જતાં, તું પરમપદ વાળું શ્રેષ્ઠબળ અને આત્મબળવાળું મોક્ષરૂપ અમૃતધન પ્રદાન કરે છે, અને સંસારમાં પણ યશ આપનાર ભોગ અને સાધન પ્રદાન કરે છે. (૫)

 

इस भाष्य को एडिट करें
Top