Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 503
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
10

अ꣡र्षा꣢ सोम द्यु꣣म꣡त्त꣢मो꣣ऽभि꣡ द्रोणा꣢꣯नि꣣ रो꣡रु꣢वत् । सी꣢द꣣न्यो꣢नौ꣣ व꣢ने꣣ष्वा꣢ ॥५०३॥

स्वर सहित पद पाठ

अ꣡र्षा꣢꣯ । सो꣣म । द्युम꣡त्त꣢मः । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । रो꣡रु꣢वत् । सी꣡द꣢꣯न् । यो꣡नौ꣢꣯ । व꣡ने꣢꣯षु । आ ॥५०३॥


स्वर रहित मन्त्र

अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । सीदन्योनौ वनेष्वा ॥५०३॥


स्वर रहित पद पाठ

अर्षा । सोम । द्युमत्तमः । अभि । द्रोणानि । रोरुवत् । सीदन् । योनौ । वनेषु । आ ॥५०३॥

सामवेद - मन्त्र संख्या : 503
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -

પદાર્થ : (सोम) હે આનંદધારામાં પ્રાપ્ત થનાર શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (द्युमत्तमः) અત્યંત દ્યૌતમાન દીપ્તિમાન થઈને (वनेषु रोरुवत्) વનનીય સંભજનીય વિષયોને માટે ઉત્તમ ઉપદેશ કરવા માટે (द्रोणानि अभि अर्ष) દ્રોણકલશો-મૂર્ધાના અવકાશોને પ્રાપ્ત થા (योनौ आसीदन्) હૃદયઘરમાં બિરાજમાન થા. (૭)

भावार्थ -

ભાવાર્થ : હે આનંદધારામાં આવનાર શાન્ત પ્રિય પરમાત્મન્ ! તું અત્યંત પ્રકાશમાન થઈને, વનનીય મધુર વાતોને માટે, ઉત્તમ ઉપદેશ આપવા માટે, મસ્તિષ્કના અવકાશમાં પ્રાપ્ત થા; અને હૃદયઘરમાં સ્થિરરૂપથી બિરાજમાન થા. (૭)

 

इस भाष्य को एडिट करें
Top