Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 507
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
7
अ꣣या꣡ सो꣢म सु꣣कृत्य꣡या꣢ म꣣हा꣢꣫न्त्सन्न꣣꣬भ्य꣢꣯वर्धथाः । म꣣न्दान꣡ इद्वृ꣢꣯षायसे ॥५०७॥
स्वर सहित पद पाठअ꣣या꣢ । सो꣣म । सुकृत्य꣡या꣢ । सु꣣ । कृत्य꣡या꣢ । म꣣हा꣢न् । सन् । अ꣣भि꣢ । अ꣣वर्धथाः । मन्दानः꣢ । इत् । वृ꣣षायसे ॥५०७॥
स्वर रहित मन्त्र
अया सोम सुकृत्यया महान्त्सन्नभ्यवर्धथाः । मन्दान इद्वृषायसे ॥५०७॥
स्वर रहित पद पाठ
अया । सोम । सुकृत्यया । सु । कृत्यया । महान् । सन् । अभि । अवर्धथाः । मन्दानः । इत् । वृषायसे ॥५०७॥
सामवेद - मन्त्र संख्या : 507
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (महान् सन्) મહાન હોવા છતાં (अया सुकृत्यया) એ ઉપાસનાથી (अभ्यवर्धथाः) અમારી વૃદ્ધિ કર (मन्दानः) સ્પૂયમાન-અર્ધમાન બનીને (इत्) જ (वृषायसे) સુખ-વર્ષક મેઘની સમાન બની જાય છે. (૧૧)
भावार्थ -
ભાવાર્થ : હે શાન્ત સ્વરૂપ પરમાત્મનું-શું કહું, તું મહાન હોવા છતાં અમારી એ સ્તુતિ, ઉપાસનાથી અમારી વૃદ્ધિ-ઉન્નતિ કરે છે, અમારા દ્વારા સ્તુતિ કરતાં જ સુખવર્ષક બની જાય છે, આપની આર્દ્રતા અને ઉદારતાને ધન્ય છે. (૧૧)