Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 518
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
9
अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥५१८॥
स्वर सहित पद पाठअ꣣भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मुद्र꣡स्य꣢ । स꣣म् । उद्र꣡स्य꣢ । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣣द । च्यु꣡तः꣢꣯ ॥५१८॥
स्वर रहित मन्त्र
अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥५१८॥
स्वर रहित पद पाठ
अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः । मत्सरासः । मदच्युतः । मद । च्युतः ॥५१८॥
सामवेद - मन्त्र संख्या : 518
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (आयवः) પ્રાપ્ત થવાવાળા (मनीषिणः) અન્તર્યામી (मत्सरासः) આનંદરૂપ (मदच्युतः) આનંદ ટપકાવનાર-આનંદ વર્ષાવનાર (सोमासः) શાન્ત સ્વરૂપ પરમાત્મા (समुद्रस्य अधिविष्टपे) પ્રાણોને તથા રક્તને શરીરમાં ફેંકનાર હૃદયની વિષ્ટરૂપ-ગુણ બ્રહ્મસ્થાનમાં (मद्यं मदम्) હર્ષકર-આનંદકર (पवन्ते) પ્રવાહિત કરે છે. (૮)
भावार्थ -
ભાવાર્થ : પ્રાપ્ત થનાર, અન્તર્યામી, આનંદ વર્ષક, શાન્ત સ્વરૂપ પરમાત્મા હૃદયની ગુહા રૂપગુફા સ્થાનમાં હર્ષને માટે આનંદને પ્રવાહિત કરે છે. (૮)
इस भाष्य को एडिट करें