Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 525
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
5
ति꣣स्रो꣡ वाच꣢꣯ ईरयति꣣ प्र꣡ वह्नि꣢꣯रृ꣣त꣡स्य꣢ धी꣣तिं꣡ ब्रह्म꣢꣯णो मनी꣣षा꣢म् । गा꣡वो꣢ यन्ति꣣ गो꣡प꣢तिं पृ꣣च्छ꣡मा꣢नाः꣣ सो꣡मं꣢ यन्ति म꣣त꣡यो꣢ वावशा꣣नाः꣢ ॥५२५॥
स्वर सहित पद पाठति꣣स्रः꣢ । वा꣡चः꣢꣯ । ई꣣रयति । प्र꣢ । व꣡ह्निः꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣢म् । ब्र꣡ह्म꣢꣯णः । म꣣नीषा꣢म् । गा꣡वः꣢꣯ । य꣣न्ति । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । पृच्छ꣡मा꣢नाः । सो꣡म꣢꣯म् । य꣣न्ति । मत꣡यः꣢ । वा꣣वशानाः꣢ ॥५२५॥
स्वर रहित मन्त्र
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥५२५॥
स्वर रहित पद पाठ
तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् । गावः । यन्ति । गोपतिम् । गो । पतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः ॥५२५॥
सामवेद - मन्त्र संख्या : 525
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
पदार्थ -
પદાર્થ : (वह्निः) અધ્યાત્મયજ્ઞનું વહનકર્તા ઉપાસક (तिस्रः वाचः) ત્રણ વાણીઓ (अ , उ , म्) ને (प्र ईरयति) જપ રૂપમાં પ્રેરિત કરે છે. (ऋतस्य) તે અધ્યાત્મયજ્ઞની (धीतिम्) ધારણ ક્રિયાને (ब्रह्मणः मनीषाम्) બ્રહ્મ-પરમાત્માની સ્તુતિને પ્રેરિત કરે છે (ग्रावः गोयतिं पृच्छमानाः यन्ति) જેમ ગાયો ગોવાળને ગાયોના પાલકને અર્ચિત કરતી તેને પ્રાપ્ત થાય છે, તેમ (मतयः वावशानाः सोमं यन्ति) સ્તુતિઓ પણ બોલીને સોમ-શાન્ત સ્વરૂપ પરમાત્માને પ્રાપ્ત થાય છે. (૩)
भावार्थ -
ભાવાર્થ : અધ્યાત્મ યજ્ઞકર્તા ઉપાસક ‘अ , उ , म्’ "ओ३म्" ની ત્રણ વાણીઓને પ્રેરિત કરે છેજપ કરે છે અને સાથે એ અધ્યાત્મયજ્ઞની ધારણા ક્રિયા બ્રહ્મની સ્તુતિને પણ પ્રેરિત કરે છે-અર્થ ભાવનાને પ્રેરિત કરે છે, એ રીતે "ओ३म्" નો જપ અને તેનું અર્થભાવન કરે છે. તથા જેમ ગાયો ગોવાળને મળે છે, તેમ 'अ , उ , म्’ ત્રણેય વાણીઓ શાન્ત-સ્વરૂપ પરમાત્માને પ્રાપ્ત થાય છે. (૩)
इस भाष्य को एडिट करें