Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 532
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
5

प꣡व꣢स्व सोम꣣ म꣡धु꣢माꣳ ऋ꣣ता꣢वा꣣पो꣡ वसा꣢꣯नो꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ । अ꣢व꣣ द्रो꣡णा꣢नि घृ꣣त꣡व꣢न्ति रोह म꣣दि꣡न्त꣢मो मत्स꣣र꣡ इ꣢न्द्र꣣पा꣡नः꣢ ॥५३२॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । सो꣣म । म꣡धु꣢꣯मान् । ऋ꣣ता꣡वा꣢ । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । अ꣡व꣢꣯ । द्रो꣡णा꣢꣯नि । घृ꣣त꣡व꣢न्ति । रो꣣ह । मदि꣡न्त꣢मः । म꣣त्सरः꣢ । इ꣣न्द्रपा꣡नः꣢ । इ꣣न्द्र । पा꣡नः꣢꣯ ॥५३२॥


स्वर रहित मन्त्र

पवस्व सोम मधुमाꣳ ऋतावापो वसानो अधि सानो अव्ये । अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः ॥५३२॥


स्वर रहित पद पाठ

पवस्व । सोम । मधुमान् । ऋतावा । अपः । वसानः । अधि । सानौ । अव्ये । अव । द्रोणानि । घृतवन्ति । रोह । मदिन्तमः । मत्सरः । इन्द्रपानः । इन्द्र । पानः ॥५३२॥

सामवेद - मन्त्र संख्या : 532
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment

पदार्थ -

પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (मधुमान्) મધુર રસવાળા (ऋतावा) અમૃતવાળા (अपः वसानः) પ્રાણોને આચ્છાદિત કરતાં-સુરક્ષિત રાખતાં (अव्ये अधि) રક્ષણીય હૃદય મર્મસ્થાનમાં (सानः) સંભજનીય થઈને (पवस्व) આનંદધારામાં પ્રાપ્ત થા (मदिन्तमः) અત્યંત હર્ષકારી (मत्सरः) હર્ષપૂર્ણ (इन्द्रपानः) ઉપાસક આત્માને પાન કરવા યોગ્ય બનીને (घृतवन्ति) તેજયુક્ત તેજસ્વી (द्रोणानि अवरोह) પ્રાણોને-પ્રાણોની તરફ અવરોહણ કર. (૧૦)

भावार्थ -

ભાવાર્થ : હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું મધુમય-અમૃત સ્વામી પ્રાણોને સુરક્ષિત રાખીને, રક્ષણીય હૃદય મર્મસ્થાનમાં સારી રીતે ભજનીય બનીને, આનંદધારામાં પ્રાપ્ત થા. પરંતુ અત્યંત આનંદપ્રદ હર્ષપૂર્ણ બનીને, ઉપાસકને પાન કરવા યોગ્ય બનીને તથા તેજસ્વી જીવનવાળા પ્રાણોમાં અવતરિત થઈ રહ્યો છે. (૧૦)

इस भाष्य को एडिट करें
Top