Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 549
ऋषिः - अम्बरीषो वार्षागिर ऋजिष्वा भारद्वाजश्च देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
6

अ꣣भी꣡ नो꣢ वाज꣣सा꣡त꣢मꣳ र꣣यि꣡म꣢र्ष शत꣣स्पृ꣡ह꣢म् । इ꣡न्दो꣢ स꣣ह꣡स्र꣢भर्णसं तुविद्यु꣣म्नं꣡ वि꣢भा꣣स꣡ह꣢म् ॥५४९॥

स्वर सहित पद पाठ

अ꣣भि꣢ । नः꣣ । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । र꣣यि꣢म् । अ꣣र्ष । शतस्पृ꣡ह꣢म् । श꣣त । स्पृ꣡ह꣢꣯म् । इ꣡न्दो꣢꣯ । स꣣ह꣡स्र꣢भर्णसम् । स꣣ह꣡स्र꣢ । भ꣣र्णसम् । तुविद्युम्न꣢म् । तु꣣वि । द्युम्न꣢म् । वि꣣भास꣡ह꣢म् । वि꣣भा । स꣡ह꣢꣯म् ॥५४९॥


स्वर रहित मन्त्र

अभी नो वाजसातमꣳ रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥५४९॥


स्वर रहित पद पाठ

अभि । नः । वाजसातमम् । वाज । सातमम् । रयिम् । अर्ष । शतस्पृहम् । शत । स्पृहम् । इन्दो । सहस्रभर्णसम् । सहस्र । भर्णसम् । तुविद्युम्नम् । तुवि । द्युम्नम् । विभासहम् । विभा । सहम् ॥५४९॥

सामवेद - मन्त्र संख्या : 549
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दो) હે અધ્યાત્મરસપૂર્ણ પરમાત્મન્ ! તું (नः) અમારા પ્રતિ (वाजसातमम्) અત્યંત બળ સંભાજક, (शतस्पृहम्) અત્યંત સ્પૃહણીય, (सहस्रभर्णसम्) બહુજ ભરણકર્તા, (तुविद्युम्नम्) બહુજ યશસ્કર, (विभासहम्)   મોટા-મહાન પ્રકાશને પ્રસહનકર્તા-અકિંચિત્ કરનાર, (रयिम्) મોક્ષૈશ્વર્યને (अभि अर्ष) પ્રેરિત કર. (૫)
 

भावार्थ -

ભાવાર્થ : હે અધ્યાત્મરસની વર્ષા કરનાર પરમાત્મન્ ! તું અમારી તરફ અત્યંત બળસંભાજક, બહુજ ભરણકર્તા, ખૂબજ યશસ્કર, અતિ પ્રકાશકને પણ સહન કરનાર-સ્વાધીન રાખનાર મોક્ષ ઐશ્વર્યને પ્રેરિત કર. (૫)

इस भाष्य को एडिट करें
Top