Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 555
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
8

अ꣣चोद꣡सो꣢ नो धन्व꣣न्त्वि꣡न्द꣢वः꣣ प्र꣢ स्वा꣣ना꣡सो꣢ बृ꣣ह꣢द्दे꣣वे꣢षु꣣ ह꣡र꣢यः । वि꣡ चि꣢दश्ना꣣ना꣢ इ꣣ष꣢यो꣣ अ꣡रा꣢तयो꣣ऽर्यो꣡ नः꣢ सन्तु꣣ स꣡नि꣢षन्तु नो꣣ धि꣡यः꣢ ॥५५५॥

स्वर सहित पद पाठ

अ꣣चोद꣡सः꣢ । अ꣣ । चोद꣡सः꣢ । नः꣣ । धन्वन्तु । इ꣡न्द꣢꣯वः । प्र꣢ । स्वा꣣ना꣡सः꣢ । बृ꣣ह꣢त् । दे꣣वे꣡षु । ह꣡र꣢꣯यः । वि । चि꣣त् । अश्नानाः꣢ । इ꣣ष꣡यः꣢ । अ꣡रा꣢꣯तयः । अ । रा꣣तयः । अर्यः꣢ । नः꣣ । सन्तु । स꣡नि꣢꣯षन्तु । नः꣣ । धि꣡यः꣢꣯ ॥५५५॥


स्वर रहित मन्त्र

अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः । वि चिदश्नाना इषयो अरातयोऽर्यो नः सन्तु सनिषन्तु नो धियः ॥५५५॥


स्वर रहित पद पाठ

अचोदसः । अ । चोदसः । नः । धन्वन्तु । इन्दवः । प्र । स्वानासः । बृहत् । देवेषु । हरयः । वि । चित् । अश्नानाः । इषयः । अरातयः । अ । रातयः । अर्यः । नः । सन्तु । सनिषन्तु । नः । धियः ॥५५५॥

सामवेद - मन्त्र संख्या : 555
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थ -

પદાર્થ : (हरयः इन्दवः) દુઃખહર્તા, સુખકર્તા આનંદ૨સ પૂર્ણ સોમ-શાન્ત સ્વરૂપ પરમાત્મા (अचोदसः) સ્વેચ્છાથી પ્રેરિત કૃપાળુ બનીને (स्वानासः) નિષ્પન્ન સાક્ષાત્ થઈને (नः) અમને મુમુક્ષુઓને (बृहद्देवेषु) મહાન દેવો-જીવન્મુક્તોમાં (प्र धन्वन्तु) પહોંચાડે-જીવન્મુક્ત બનાવે (चित्) પરન્તુ (नः) અમારા (अश्नानाः) ભોગનારા (इषयः) એષણાઓ ઇચ્છાભાવ (अरातयः) સુખ ન આપનાર પણ દુઃખ દેનાર (अर्यः) અરિશત્રુરૂપ (विसन्तु) વિગત બની જાય-દૂર થઈ જાય (नः) અમને (धियः) ધ્યાન પ્રજ્ઞાઓ (सनिषन्तु) સંભજતી રહે-સમ્યક્ નિરંતર પ્રાપ્ત થતી રહે. (૨)
 

भावार्थ -

ભાવાર્થ : દુઃખહર્તા, સુખકર્તા, આનંદરસ ભરેલ સ્વેચ્છાથી પ્રેરિત કૃપાળુ પરમાત્મા સાક્ષાત્ થઈને અમને મુમુક્ષુ ઉપાસકોને શ્રેષ્ઠ દેવો-જીવન્મુક્તોમાં પહોંચાડી દે—જીવન મુક્ત બનાવી દે, પરંતુ અમારા ભોગનારા એષણાઓ-દુઃખ આપનાર ઇચ્છભાવ અને દુઃખ આપનાર શત્રુજન દૂર થઈ જાય; અને અમને ધ્યાન પ્રજ્ઞાઓ સદા ભજતી રહે, નિરંતર ચાલતી રહે. (૨)
 

इस भाष्य को एडिट करें
Top