Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 557
ऋषिः - सिकता निवावरी देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
4

प्रो꣡ अ꣢यासी꣣दि꣢न्दु꣣रि꣡न्द्र꣢स्य निष्कृ꣣त꣢꣫ꣳ सखा꣣ स꣢ख्यु꣣र्न꣡ प्र मि꣢꣯नाति स꣣ङ्गि꣡र꣢म् । म꣡र्य꣢ इव युव꣣ति꣢भिः꣣ स꣡म꣢र्षति꣣ सो꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢मना प꣣था꣢ ॥५५७॥

स्वर सहित पद पाठ

प्र꣢ । उ꣣ । अयासीत् । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । स꣡खा꣢꣯ । स । खा꣣ । स꣡ख्युः꣢꣯ । स । ख्युः꣢ । न꣢ । प्र । मि꣣नाति । सङ्गि꣡र꣢म् । स꣣म् । गि꣡र꣢꣯म् । म꣡र्यः꣢꣯ । इ꣣व । युवति꣡भिः꣢ । सम् । अ꣣र्षति । सो꣡मः꣢꣯ । क꣣लशे꣢ । श꣣त꣡या꣢मना । श꣣त꣢ । या꣣मना । पथा꣢ ॥५५७॥


स्वर रहित मन्त्र

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतꣳ सखा सख्युर्न प्र मिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥५५७॥


स्वर रहित पद पाठ

प्र । उ । अयासीत् । इन्दुः । इन्द्रस्य । निष्कृतम् । निः । कृतम् । सखा । स । खा । सख्युः । स । ख्युः । न । प्र । मिनाति । सङ्गिरम् । सम् । गिरम् । मर्यः । इव । युवतिभिः । सम् । अर्षति । सोमः । कलशे । शतयामना । शत । यामना । पथा ॥५५७॥

सामवेद - मन्त्र संख्या : 557
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्दुः सोमः) રસવાન શાન્ત સ્વરૂપ પરમાત્મા (सखा)  સમાન ખ્યાન-સમાનધર્મી મિત્ર (इन्द्रस्य सख्युः) સમાનધર્મી મિત્ર ઉપાસક આત્માનાં (निष्कृतम्) સંસ્કૃત-વાસના રહિત અન્તઃકરણને (उ) અવશ્ય - (प्र अयासीत्) પ્રાપ્ત થાય છે (सङ्गिरं न प्रमिनाति) સંગવાળા સ્થાન-હૃદયનો નાશ કરતો નથી. પરન્તુ (कलशे) તે કલકલ શબ્દ શયનવાળા સ્થાનમાં (शतयामना पथा समर्षति) અત્યંત ગતિક્રમવાળા માર્ગથી પ્રાપ્ત થાય છે (मर्यः इव युवतिभिः) જેમ ગૃહસ્થજન સહયોગિની મહિલાથી ગૃહસ્થાશ્રમમાં પ્રસિદ્ધ થાય છે. (૪)
 

भावार्थ -

ભાવાર્થ : ૨સીલા-રસવાન શાન્ત સ્વરૂપ પરમાત્મા આત્માના સમાનધર્મી મિત્ર આત્માનાં શુદ્ધ અન્તઃકરણમાં અવશ્ય પ્રાપ્ત થાય છે. તે સંગવાળા સ્થાન હૃદયનો નાશ કરતો નથી, પરન્તુ તે કલકલ શબ્દશયન સ્થાન હૃદયમાં અત્યંત ગતિક્રમવાળા માર્ગ-યોગાભ્યાસથી પ્રાપ્ત થાય છે; જેમ ગૃહસ્થજન સાથે રહેનારી મહિલાઓ-પત્ની, બેન, પુત્રીઓની સાથે ગૃહસ્થાશ્રમમાં પ્રસિદ્ધ થાય છે. (૪)
 

इस भाष्य को एडिट करें
Top