Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 572
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
4

सो꣡मः꣢ पुना꣣न꣢ ऊ꣣र्मि꣢꣫णाव्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति । अ꣡ग्रे꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् ॥५७२॥

स्वर सहित पद पाठ

सो꣡मः꣢꣯ । पु꣣नानः꣢ । ऊ꣣र्मि꣡णा꣢ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । प꣡व꣢꣯मानः । क꣡नि꣢꣯क्रदत् ॥५७२॥


स्वर रहित मन्त्र

सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥५७२॥


स्वर रहित पद पाठ

सोमः । पुनानः । ऊर्मिणा । अव्यम् । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥५७२॥

सामवेद - मन्त्र संख्या : 572
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

पदार्थ -

પદાર્થ : (पुनानः सोमः) અધ્યેષ્યમાણ-મનન નિદિધ્યાસનમાં આવેલ શાંત સ્વરૂપ પરમાત્મા (ऊर्मिणा) વિભુગતિ તરંગથી (अव्यं वारम्) રક્ષણીય અને વરણ કરવા—સ્વીકાર કરવા યોગ્ય આત્માને (वि धावति) વિશેષ રૂપે સાક્ષાત્-પ્રાપ્ત થાય છે (वाचा अग्रे) સ્તુતિની આગળ-આગળ સ્તુતિની સાથે (पवमानः कनिक्रदत्) આનંદધારામાં આવતો પરમાત્મા અત્યન્ત સંવાદ કરે છે. (૭)
 

भावार्थ -

ભાવાર્થ : આનંદધારામાં પ્રાપ્ત થનાર શાંત સ્વરૂપ પરમાત્મા મનન, નિદિધ્યાસનમાં આવતાં સ્તુતિની સાથે જ વિભુગતિ તરંગથી વિશેષ રૂપથી સંવાદ કરતો આપણું રક્ષણીય સ્થળ આત્માને પ્રાપ્ત થાય છે. (૭)
 

इस भाष्य को एडिट करें
Top