Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 584
ऋषिः - ऊरुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
7
ए꣣ष꣡ स्य धार꣢꣯या सु꣣तो꣢ऽव्या꣣ वा꣡रे꣢भिः पवते म꣣दि꣡न्त꣢मः । क्री꣡ड꣢न्नू꣣र्मि꣢र꣣पा꣡मि꣢व ॥५८४॥
स्वर सहित पद पाठए꣣षः । स्यः । धा꣡र꣢꣯या । सु꣣तः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । प꣣वते । मदि꣡न्त꣢मः । क्रीड꣢न् । ऊ꣣र्मिः꣢ । अ꣣पा꣢म् । इ꣣व ॥५८४॥
स्वर रहित मन्त्र
एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥५८४॥
स्वर रहित पद पाठ
एषः । स्यः । धारया । सुतः । अव्याः । वारेभिः । पवते । मदिन्तमः । क्रीडन् । ऊर्मिः । अपाम् । इव ॥५८४॥
सामवेद - मन्त्र संख्या : 584
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
पदार्थ -
પદાર્થ : (एषः स्यः) જે તે (मन्दितमः) અત્યંત સ્તુતિ યોગ્ય શાન્ત સ્વરૂપ પરમાત્મા (सुतः) નિષ્પન્નસાક્ષાત્ કરેલ (अव्याः) અવિ-રક્ષણકારિણી અધ્યાત્મભૂમિના સૂક્ષ્મ તત્ત્વો દ્વારા (पवते) આનંદધારામાં પ્રવાહિત થઈ રહ્યો છે. (अपाम् क्रीडन् ऊर्मिः इव) જળ સ્રોતાના તરંગની સમાન રમી રહ્યો છે. (૭)
भावार्थ -
ભાવાર્થ : જે તે અત્યંત સ્તુતિ કરવા યોગ્ય, શાન્ત સ્વરૂપ પરમાત્મા સાક્ષાત્ થઈને, રક્ષણ કરનારી યોગભૂમિના સૂક્ષ્મ તત્ત્વો દ્વારા આનંદધારામાં જળ તરંગોમાં ખેલતો-રમતો પ્રવાહિત થઈ રહ્યો છે. (૭)