Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 587
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
10

इ꣢न्द्रो꣣ रा꣢जा꣣ ज꣡ग꣢तश्चर्षणी꣣ना꣢꣯मधि꣢꣫क्ष꣣मा꣢ वि꣣श्व꣡रू꣢पं꣣ य꣡द꣢स्य । त꣡तो꣢ ददाति दा꣣शु꣢षे꣣ व꣡सू꣢नि꣣ चोद꣢꣫द्राध꣣ उ꣡प꣢स्तुतं चि꣣दर्वा꣢क् ॥५८७॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । रा꣡जा꣢꣯ । ज꣡ग꣢꣯तः । च꣣र्षणीना꣢म् । अ꣡धि꣢꣯ । क्ष꣣मा꣢ । वि꣣श्व꣡रू꣢पम् । वि꣣श्व꣢ । रू꣣पम् । य꣢त् । अ꣣स्य । त꣡तः꣢꣯ । द꣣दाति । दाशु꣡षे꣢ । व꣡सू꣢꣯नि । चो꣣द꣢त् । रा꣡धः꣢꣯ । उ꣡प꣢꣯स्तुतम् । उ꣡प꣢꣯ । स्तु꣣तम् । चित् । अर्वा꣢क् ॥५८७॥


स्वर रहित मन्त्र

इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य । ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् ॥५८७॥


स्वर रहित पद पाठ

इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमा । विश्वरूपम् । विश्व । रूपम् । यत् । अस्य । ततः । ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपस्तुतम् । उप । स्तुतम् । चित् । अर्वाक् ॥५८७॥

सामवेद - मन्त्र संख्या : 587
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्रः) પરમાત્મા (जगतः) જંગમ-પશુ, પક્ષી, સરિસૃપનો ભોગદાતા (चर्षणीनाम्) મનુષ્યોનો કર્મફળ વિધાતા મોક્ષપ્રદાતા (राजा) સ્વામી છે (यत् विश्वरूपम् अधिक्षमा) જે પણ સર્વ રૂપવાળી વસ્તુ પૃથિવી પર છે (अस्य) એ પરમાત્માની છે (तत्) પુનઃ (दाशुषे) દાતાને માટે (वसूनि ददाति) ધનોને આપે છે (उपस्तुतं राधः चित्) પ્રાર્થિત ધનને પણ (अर्वाक् चोदत्) પ્રાર્થીની તરફ પ્રેરિત કરે છે. (૨)

भावार्थ -

ભાવાર્થ : પરમાત્મા પશુ, પક્ષી આદિ સાધારણ પ્રાણીઓને ભોગ આપનાર, મનુષ્યોનો કર્મફળ વિધાતા અને મોક્ષ પ્રદાતા રાજા છે, સ્વામી છે. જે કંઈ આ વિસ્તૃત સૃષ્ટિમાં છે, તે સર્વ તેનું જ જ છે , તેને પોતાનો સ્વામી બનાવી લેવાથી પ્રાર્થી દ્વારા પ્રાર્થિત ધન પ્રદાન કરે છે. (૨)
 

इस भाष्य को एडिट करें
Top