Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 593
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
6
ए꣣ना꣡ विश्वा꣢꣯न्य꣣र्य꣢꣫ आ द्यु꣣म्ना꣢नि꣣ मा꣡नु꣢षाणाम् । सि꣡षा꣢सन्तो वनामहे ॥५९३॥
स्वर सहित पद पाठए꣣ना꣢ । वि꣡श्वा꣢꣯नि । अ꣣र्यः꣢ । आ । द्यु꣣म्ना꣡नि꣢ । मा꣡नु꣢꣯षाणाम् । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥५९३॥
स्वर रहित मन्त्र
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥५९३॥
स्वर रहित पद पाठ
एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिषासन्तः । वनामहे ॥५९३॥
सामवेद - मन्त्र संख्या : 593
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
पदार्थ -
પદાર્થ : (मानुषाणाम्) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! મનનશીલ જનોના (एनाविश्वानि द्युम्नानि) એ સર્વ પ્રકારવાળા શોભનયશ અન્ન ધનોને (सिषासन्तः) સેવન કરતાં અમે (अर्यः) તને સ્વામીને (वनामहे) ચાહીએ છીએ. (૮)
भावार्थ -
ભાવાર્થ : હે શાન્ત સ્વરૂપ પરમાત્મન્ ! મનુષ્યોને હિતકર સર્વ પ્રશંસનીય યશ, બળ ધનોનું અમે ઉપાસકો સેવન કરતાં તુજ સ્વામીને માગીએ છીએ-ચાહીએ છીએ. શ્રેષ્ઠ સાંસારિક સંપત્તિ પ્રાપ્ત કર્યા પછી પરમાત્માનો સંગ અને તેના આનંદની યાચના કરીએ છીએ. (૮)