Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 598
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
2
इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥५९८॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उग्रः꣢ । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥५९८॥
स्वर रहित मन्त्र
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥५९८॥
स्वर रहित पद पाठ
इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥५९८॥
सामवेद - मन्त्र संख्या : 598
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! તું (उग्रः) તેજસ્વી બનીને (उग्रेभिः उतिभिः) પોતાની તેજસ્વી રક્ષા વિધિઓ દ્વારા (वाजेषु) ઇન્દ્રય વિષયરૂપ સાધારણ સંઘર્ષ પ્રસંગોમાં (च) અને (सहस्र प्रधनेषु) અનેકવાર થનારા કામ આદિ સંબંધી માનસ સંગ્રામોમાં (नः अव) અમારી રક્ષા કર. (૪)
भावार्थ -
ભાવાર્થ : નિશ્ચય તેજસ્વી પરમાત્મા પોતાની તેજસ્વી રક્ષા વિધિઓ દ્વારા ભોગ સંઘર્ષોમાં અને હજારોવાર-અસંખ્યવાર સંતાપ આપનાર કામ આદિ સંબંધી માનસ સંગ્રામોમાં અમારી રક્ષા કર્યા કરે છે, તેથી તેની ઉપાસના કરવી જોઈએ. (૪)