Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 639
ऋषिः - प्रस्कण्वः काण्वः
देवता - सूर्यः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
4
अ꣡यु꣢क्त स꣣प्त꣢ शु꣣न्ध्यु꣢वः꣣ सू꣢रो꣣ र꣡थ꣢स्य न꣣꣬प्त्र्यः꣢꣯ । ता꣡भि꣢र्याति꣣ स्व꣡यु꣢क्तिभिः ॥६३९॥
स्वर सहित पद पाठअ꣡यु꣢꣯क्त । स꣣प्त꣢ । शु꣣न्ध्यु꣡वः꣢ । सू꣡रः꣢꣯ । र꣡थ꣢꣯स्य । न꣣प्त्यः꣢꣯ । ता꣡भिः꣢꣯ । या꣣ति । स्व꣡यु꣢꣯क्तिभिः । स्व । यु꣣क्तिभिः ॥६३९॥
स्वर रहित मन्त्र
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः । ताभिर्याति स्वयुक्तिभिः ॥६३९॥
स्वर रहित पद पाठ
अयुक्त । सप्त । शुन्ध्युवः । सूरः । रथस्य । नप्त्यः । ताभिः । याति । स्वयुक्तिभिः । स्व । युक्तिभिः ॥६३९॥
सामवेद - मन्त्र संख्या : 639
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 13
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 13
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (सूरः) પ્રેરક પરમાત્મા (सप्त) સમવેત થયેલ (शुन्ध्युवः) પ્રાણ (रथस्य नप्त्यः) શરીરરથને ન પાડનાર-સંભાળનારને (अयुक्त) નિયુક્ત કરેલ છે (ताभिः स्वयुक्तिभिः) તે સ્વયુક્ત કરવામાં આવેલ પ્રાણોપ્રાણ પ્રબંધોથી પ્રાપ્ત થાય છે. (૧૩)
भावार्थ -
ભાવાર્થ : પ્રેરક પરમાત્માએ શરી૨૨થને સંભાળનાર પ્રાણને સમવેત રૂપમાં નિયુક્ત કરેલ છે, તે સ્વયુક્ત કરવામાં આવેલા પ્રાણી પ્રબંધોથી પ્રાપ્ત છે. (૧૩)