Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 646
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
6

ई꣢शे꣣ हि꣢ श꣣क्र꣢꣫स्तमू꣣त꣡ये꣢ हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्व꣣र्ष꣢द꣣ति द्वि꣢षः꣣ क्र꣢तु꣣श्छ꣡न्द꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥६४६

स्वर सहित पद पाठ

ई꣡शे꣢꣯ । हि । श꣣क्रः꣢ । तम् । ऊ꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । स꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । क्र꣡तुः꣢꣯ । छ꣡न्दः꣢꣯ । ऋ꣣तम् । बृ꣣ह꣢त् ॥६४६॥


स्वर रहित मन्त्र

ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६


स्वर रहित पद पाठ

ईशे । हि । शक्रः । तम् । ऊतये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । स । नः । स्वर्षत् । अति । द्विषः । क्रतुः । छन्दः । ऋतम् । बृहत् ॥६४६॥

सामवेद - मन्त्र संख्या : 646
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 6
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

पदार्थ -

પદાર્થ : (शक्रः) શક્તિમાન પરમાત્મા (ईशे हि) નિતાન્ત સ્વામીપણું કરે છે-શાસન કરે છે (ते जेतारम् अपराजितम्) તે પરાજય ન પામનાર વિજયશીલને (ऊतये) પોતાની રક્ષાને માટે (हवामहे) અમે આમંત્રિત કરતા રહીએ ઉપાસના દ્વારા (स्व न द्विषः) તે અમારી દ્વેષ ભાવનાઓનો (अति स्वर्ष) વિનાશ કરે (क्रतुः छन्दः ऋतं बृहत्) કર્મ, રક્ષણ, જ્ઞાનની વૃદ્ધિ કરે. (૬)
 

भावार्थ -

ભાવાર્થ : શક્તિમાન પરમાત્મા અમારા પર સ્વામીત્વ કરે, સ્વામીરૂપમાં બિરાજમાન રહે. આત્મરક્ષા માટે કદી પણ ન હારનાર સદા વિજયશીલને આમંત્રિત કરતા રહીએ. તે અમારી દ્વેષ ભાવનાઓનો સર્વથા વિનાશ કરે. અમારી કર્મશીલતા, રક્ષણશક્તિ અને જ્ઞાનશક્તિની વૃદ્ધિ કરતો રહે. (૬)
 

इस भाष्य को एडिट करें
Top