Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 651
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
उ꣡पा꣢स्मै गायता नरः꣣ प꣡व꣢माना꣣ये꣡न्द꣢वे । अ꣣भि꣢ दे꣣वा꣡ꣳ इय꣢꣯क्षते ॥६५१॥
स्वर सहित पद पाठउ꣡प꣢꣯ । अ꣣स्मै । गायत । नरः । प꣡व꣢꣯मानाय । इ꣡न्द꣢꣯वे । अ꣣भि꣢ । दे꣣वा꣢न् । इ꣡य꣢꣯क्षते ॥६५१॥
स्वर रहित मन्त्र
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाꣳ इयक्षते ॥६५१॥
स्वर रहित पद पाठ
उप । अस्मै । गायत । नरः । पवमानाय । इन्दवे । अभि । देवान् । इयक्षते ॥६५१॥
सामवेद - मन्त्र संख्या : 651
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (नरः) હે મુમુક્ષુજનો ! તમે (अस्मै) એ-ઇષ્ટદેવ (देवान् अभि इयक्षते) દેવો-દિવ્ય સુખોનો જીવનમાં સંગત કરવા ચાહનાર-હિતૈષી (इन्दवे) રસવાન (पवमानाय) શાન્તધારામાં પ્રાપ્ત થનાર પરમાત્માને માટે (उपगायत) ઉપગાન કરો-આત્મભાવથી સ્તવન-ઉપાસના કરો. (૧)
भावार्थ -
ભાવાર્થ : સમસ્ત સુખોના મૂળ તથા તેને જીવનમાં દાખલ કરાવનાર, રસવાન, શાન્તધારામાં પ્રાપ્ત થનાર પરમાત્માની ઉપયુક્ત સ્તુતિ, ઉપાસના મુમુક્ષુજનોએ કરવી જોઈએ. (૧)