Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 658
ऋषिः - शतं वैखानसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

अ꣢च्छा꣣ को꣡शं꣢ मधु꣣श्चु꣢त꣣म꣡सृ꣢ग्रं꣣ वा꣡रे꣢ अ꣣व्य꣡ये꣢ । अ꣡वा꣢वशन्त धी꣣त꣡यः꣢ ॥६५८॥

स्वर सहित पद पाठ

अ꣡च्छ꣢꣯ । को꣡श꣢꣯म् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् । अ꣡सृ꣢꣯ग्रम् । वा꣡रे꣢꣯ । अ꣣व्य꣡ये꣣ । अ꣡वा꣢꣯वशन्त । धी꣣त꣡यः꣢ ॥६५८॥


स्वर रहित मन्त्र

अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशन्त धीतयः ॥६५८॥


स्वर रहित पद पाठ

अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् । असृग्रम् । वारे । अव्यये । अवावशन्त । धीतयः ॥६५८॥

सामवेद - मन्त्र संख्या : 658
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अव्यये वारे) નિત્ય વરણીય પરમાત્મામાં રહેલ (मधुश्चुतं कोशम्) મધ ટપકાવનાર કોશને (धीतयः अवावशन्त) ધારણા-ધ્યાન પ્રજ્ઞાવાળા ઉપાસકો નિતાન્ત ચાહે છે તેથી તે (अच्छा असृग्रन्) પોતાની સામે-તરફ ખોલે છે; પ્રવાહિત કરે છે, પ્રાપ્ત કરે છે.
 

भावार्थ -

ભાવાર્થ : અવિનાશી-નિત્ય, વરણીય પરમાત્માની અંદર રહેલ મધુર આનંદ ભરેલ કોશ-થેલાને ધારણા-ધ્યાન પ્રજ્ઞાવાળા ઉપાસકો નિતાન્ત ચાહે છે, તેથી તેઓ પોતાની તરફ ખોલે છે-પ્રવાહિત કરી લે છે-પ્રાપ્ત કરી લે છે. (૨)
 

इस भाष्य को एडिट करें
Top