Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 661
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
तं꣡ त्वा꣢ स꣣मि꣡द्भि꣢रङ्गिरो घृ꣣ते꣡न꣢ वर्धयामसि । बृ꣣ह꣡च्छो꣢चा यविष्ठ्य ॥६६१॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । समि꣡द्भिः꣢ । सम् । इ꣡द्भिः꣢꣯ । अ꣣ङ्गिरः । घृ꣡ते꣢न । व꣣र्द्धयामसि । बृह꣢त् । शो꣣च । यविष्ठ्य ॥६६१॥
स्वर रहित मन्त्र
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥६६१॥
स्वर रहित पद पाठ
तम् । त्वा । समिद्भिः । सम् । इद्भिः । अङ्गिरः । घृतेन । वर्द्धयामसि । बृहत् । शोच । यविष्ठ्य ॥६६१॥
सामवेद - मन्त्र संख्या : 661
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (अङ्गिरः यविष्ठ्य) હે અંગોને પ્રેરિત કરનાર અત્યંત મેળ કરનારમાં શ્રેષ્ઠ પરમાત્મન્ ! (तं त्वा) તે તને (समिद्धिं घृतेन वर्धयामसि) પ્રાણોથી પ્રાણાયામો-ઇન્દ્રિયોના સદ્ વ્યવહારોથી અને આત્મતેજ વધારીએ છીએ (बृहत् शोच) તું અમારી અંદર અત્યંત પ્રકાશમાન થા. (૨)
भावार्थ -
ભાવાર્થ : અંગોને પ્રેરિત કરનાર, મેળ કરનારમાં સર્વથી અધિક મિલનસાર પરમાત્માને પ્રાણાર્પણથી પ્રાણાયામો-ઇન્દ્રિય સંયમો અને પોતાના આત્મભાવથી પોતાની અંદર વૃદ્ધિ કરીએ-વધારીએ તો તે અમારી અંદર મહાન પ્રકાશમાન રૂપમાં સાક્ષાત્ થાય છે. (૨)