Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 666
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
आ꣡ या꣢हि सुषु꣣मा꣢꣫ हि त꣣ इ꣢न्द्र꣣ सो꣢मं꣣ पि꣡बा꣢ इ꣣म꣢म् । एदं꣢꣫ ब꣣र्हिः꣡ स꣢दो꣣ म꣡म꣢ ॥६६६॥
स्वर सहित पद पाठआ꣢ । याहि꣣ । सुषुम꣢ । हि । ते꣢ । इ꣡न्द्र꣢꣯ । सो꣡मम्꣢꣯ । पिब । इ꣡म꣢꣯म् । आ । इ꣣द꣢म् । ब꣣र्हिः꣢ । स꣣दः । म꣡म꣢꣯ ॥६६६॥
स्वर रहित मन्त्र
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥६६६॥
स्वर रहित पद पाठ
आ । याहि । सुषुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् । आ । इदम् । बर्हिः । सदः । मम ॥६६६॥
सामवेद - मन्त्र संख्या : 666
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) ઐશ્વર્યવાન પરમાત્મન્ ! તું (आ याहि) આવી જા (ते) તારા માટે (सोमं सुषुम हि) અમે ઉપાસનારસને સંપાદન કરીએ છીએ. (इमं पिब) તેનું પાન કર-સ્વીકાર કર (मम इदं बर्हिः) મારાં આ હૃદયાકાશમાં (आ सदः) આવ-બેસ. (૧)
भावार्थ -
ભાવાર્થ : પરમાત્માને માટે ઉપાસનારસ તૈયાર કરવો, તેનો સ્વીકાર કરાવવાનો આગ્રહ કરવો, પોતાનાં હૃદયાકાશમાં સમગ્રરૂપથી બેસાડવો જોઈએ. (૧)