Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 669
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
इ꣡न्द्रा꣢ग्नी꣣ आ꣡ ग꣢तꣳ सु꣣तं꣢ गी꣣र्भि꣢꣫र्न꣣भो व꣡रे꣢ण्यम् । अ꣣स्य꣡ पा꣢तं धि꣣ये꣢षि꣣ता꣢ ॥६६९॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । आ । ग꣣तम् । सुत꣢म् । गी꣣र्भिः꣢ । न꣡भः꣢꣯ । व꣡रेण्य꣢꣯म् । अ꣣स्य꣢ । पा꣣तम् । धिया꣢ । इ꣣षि꣢ता ॥६६९॥
स्वर रहित मन्त्र
इन्द्राग्नी आ गतꣳ सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ॥६६९॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । आ । गतम् । सुतम् । गीर्भिः । नभः । वरेण्यम् । अस्य । पातम् । धिया । इषिता ॥६६९॥
सामवेद - मन्त्र संख्या : 669
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्राग्नी) હે ઐશ્વર્યવાન્ પ્રાણ સ્વરૂપ અને પ્રકાશમાન ઉદાન સ્વરૂપ પરમાત્મન્ ! તું (धिया गीर्भिः इषिता) ધ્યાન અને સ્તુતિઓથી લક્ષિત થયેલ (वरेण्यं नभः) વરણ થવા યોગ્ય હૃદયાકાશમાં (आगतम्) આવ-પ્રાપ્ત થા (अस्य सुतं पातम्) એ હૃદયનાં નિષ્પન્ન ઉપાસનારસનું પાન કર-સ્વીકાર કર. (૧)
भावार्थ -
ભાવાર્થ : ઐશ્વર્યવાન તથા પ્રકાશ સ્વરૂપ પરમાત્મા ધ્યાન અને સ્તુતિઓ દ્વારા લક્ષિત થઈને હૃદયાકાશમાં પ્રાપ્ત થાય છે. અને ત્યાં નિષ્પન્ન ઉપાસનારસનો સ્વીકાર કરે છે. (૧)