Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 675
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
6
पु꣣नानः꣡ सो꣢म꣣ धा꣡र꣢या꣣पो꣡ वसा꣢꣯नो अर्षसि । आ꣡ र꣢त्न꣣धा꣡ योनि꣢꣯मृ꣣त꣡स्य꣢ सीद꣣स्यु꣡त्सो꣢ दे꣣वो꣡ हि꣢र꣣ण्य꣡यः꣢ ॥६७५॥
स्वर सहित पद पाठपु꣣नानः꣢ । सो꣡म । धा꣡र꣢꣯या । अ꣣पः꣢ । व꣡सा꣢꣯नः । अ꣣र्षसि । आ । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । यो꣡नि꣢꣯म् । ऋ꣣त꣡स्य꣢ । सी꣣दसि । उ꣡त्सः꣢꣯ । उत् । सः꣣ । देवः꣢ । हि꣣रण्य꣡यः꣢ ॥६७५॥
स्वर रहित मन्त्र
पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥६७५॥
स्वर रहित पद पाठ
पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्नधाः । रत्न । धाः । योनिम् । ऋतस्य । सीदसि । उत्सः । उत् । सः । देवः । हिरण्ययः ॥६७५॥
सामवेद - मन्त्र संख्या : 675
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (पुनानः) મને શુદ્ધ-પવિત્ર કરતાં તથા (धारया) ધ્યાન ધારણાથી (अपः वसानः) મારા પ્રાણોને આચ્છાદિત-આવૃત્ત કરતાં-રક્ષિત કરતાં (अर्षसि) પ્રાપ્ત થાય છે (रत्नधा) ૨મણીય ભોગોને ધારણ કરનાર (ऋतस्य योनिम् आसीदसि) અધ્યાત્મયજ્ઞમાં આવીને વિરાજમાન થાય છે. (हिरण्ययः उत्सः देवः) તું જ સોનેરી અમૃતકૂપદેવ અમૃતધામ મોક્ષધામ છે.
भावार्थ -
ભાવાર્થ : હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું મને ઉપાસકને પવિત્ર કરતાં તથા મારા પ્રાણોને ધારણાધ્યાનથી સુરક્ષિત કરતાં પ્રાપ્ત થાય છે. તું રમણીય ભોગોને ધારણ કરનાર મારા અધ્યાત્મયજ્ઞમાં વિરાજમાન થાય છે, તું જ મોક્ષધામ અર્થાત્ સોનેરી અમૃતકૂપ છે. (૧)