Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 679
ऋषिः - उशना काव्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
ऋ꣢षि꣣र्वि꣡प्रः꣢ पुरए꣣ता꣡ जना꣢꣯नामृ꣣भु꣡र्धीर꣢꣯ उ꣣श꣢ना꣣ का꣡व्ये꣢न । स꣡ चि꣢द्विवेद꣣ नि꣡हि꣢तं꣣ य꣡दा꣢सामपी꣣च्या꣢३꣱ꣳ गु꣢ह्यं꣣ नाम गो꣡ना꣢म् ॥६७९॥
स्वर सहित पद पाठऋ꣡षिः꣢꣯ । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । पुरएता꣢ । पु꣣रः । एता꣢ । ज꣡ना꣢꣯नाम् । ऋ꣣भुः꣢ । ऋ꣣ । भुः꣢ । धी꣡रः꣢꣯ । उ꣢श꣡ना꣢ । का꣡व्ये꣢꣯न । सः । चि꣣त् । विवेद । नि꣡हि꣢꣯तम् । नि । हि꣣तम् । य꣣त् । आ꣣साम् । अपी꣡च्य꣢म् । गु꣡ह्य꣢꣯म् । ना꣡म꣢꣯ । गो꣡ना꣢꣯म् ॥६७९॥
स्वर रहित मन्त्र
ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्या३ꣳ गुह्यं नाम गोनाम् ॥६७९॥
स्वर रहित पद पाठ
ऋषिः । विप्रः । वि । प्रः । पुरएता । पुरः । एता । जनानाम् । ऋभुः । ऋ । भुः । धीरः । उशना । काव्येन । सः । चित् । विवेद । निहितम् । नि । हितम् । यत् । आसाम् । अपीच्यम् । गुह्यम् । नाम । गोनाम् ॥६७९॥
सामवेद - मन्त्र संख्या : 679
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (जनानां पुरः एता) જનોને આગળ લઈ જનાર-નેતા (ऋषिः विप्रः) સર્વદ્રષ્ટા વિશેષ પ્રાપ્ત (धीरः) ધારણકર્તા (काव्येन उशनाः ॠभुः) કૌશલથી કમનીય પ્રકાશમાન સોમ શાન્ત સ્વરૂપ પરમાત્મા છે (सः चित्) તે જ (गोनां गुह्यं नाम) વેદવાણીઓનાં ગુપ્ત રહસ્યને (विवेद) ખોલીને જણાવે છે (यत् आसाम् अपीच्यं निहितम्) જો કે તેમાં અપચિત-સાર રાખેલ છે. (૩)
भावार्थ -
ભાવાર્થ : અગ્રણી-મનુષ્યને આગળ ઉન્નતિની તરફ લઈ જનાર, સર્વદ્રષ્ટા, સર્વસાક્ષી, અન્તર્યામી, વિશેષ રૂપથી પ્રાપ્ત, સર્વના ધારણકર્તા, જગતની રચનાના કૌશલ્યથી કમનીય, પ્રકાશમાન સોમ-શાન્ત સ્વરૂપ પરમાત્મા છે; તે જ વેદવચનોના ગુહ્ય-ગહન રહસ્યોને જણાવે છે, વિશેષ ઉપાસકજનોને જે તેમાં સાર રૂપમાં રાખેલ છે. (૩)