Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 686
ऋषिः - नोधा गौतमः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
द्यु꣣क्ष꣢ꣳ सु꣣दा꣢नुं꣣ त꣡वि꣢षीभि꣣रा꣡वृ꣢तं गि꣣रिं꣡ न पु꣢꣯रु꣣भो꣡ज꣢सम् । क्षु꣣म꣢न्तं꣣ वा꣡ज꣢ꣳ श꣣ति꣡न꣢ꣳ सह꣣स्रि꣡णं꣢ म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥६८६॥
स्वर सहित पद पाठद्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । सु꣣दा꣡नु꣢म् । सु꣣ । दा꣡नु꣢꣯म् । त꣡वि꣢꣯षीभीः । आ꣡वृ꣢꣯तम् । आ । वृ꣣तम् । गिरि꣢म् । न । पु꣣रुभो꣡ज꣢सम् । पु꣣रु । भो꣡ज꣢꣯सम् । क्षु꣣म꣡न्त꣢म् । वा꣡ज꣢꣯म् । श꣢ति꣡न꣢म् । स꣣हस्रि꣡ण꣢म् । म꣣क्षू꣢ । गो꣡म꣢꣯न्तम् । ई꣣महे ॥६८६॥
स्वर रहित मन्त्र
द्युक्षꣳ सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । क्षुमन्तं वाजꣳ शतिनꣳ सहस्रिणं मक्षू गोमन्तमीमहे ॥६८६॥
स्वर रहित पद पाठ
द्युक्षम् । द्यु । क्षम् । सुदानुम् । सु । दानुम् । तविषीभीः । आवृतम् । आ । वृतम् । गिरिम् । न । पुरुभोजसम् । पुरु । भोजसम् । क्षुमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षू । गोमन्तम् । ईमहे ॥६८६॥
सामवेद - मन्त्र संख्या : 686
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (तविषीभिः आवृतम्) અનેક બળ પ્રવૃત્તિઓથી પરિપૂર્ણ (गिरिं न) પર્વતની સમાન (पुरुभोजसम्) મહાન પાલક (सुदानुम्) સુખનું દાન કરનાર (धुक्षम्) પ્રકાશમાં નિવાસ કરનાર (क्षुमन्तम्) પ્રકાશમાન (गोमन्तम्) જ્ઞાનવાન સર્વજ્ઞાન પ્રદ સર્વજ્ઞ (वाजम्) અમૃત અન્ન ભોગવાળા (शतिनं सहस्रिणम्) સો ગણું હજાર ગણું વર આપનાર ઐશ્વર્યવાન પરમાત્માની (मक्षु ईमहे) શીઘ્ર-વારંવાર પ્રાર્થના કરીએ છીએ. (૨)
भावार्थ -
ભાવાર્થ : અમને તે અનેક શક્તિઓથી યુક્ત, અનેક રીતે પાલન કરનાર, સુખનું દાન કરનાર, પ્રકાશમય મોક્ષધામમાં નિવાસ કરાવનાર, સ્વયં પ્રકાશસ્વરૂપ, જ્ઞાનવાન સર્વજ્ઞ, અમૃતાનંદ ભોગના સ્વામી, તેની સ્તુતિ, પ્રાર્થના, ઉપાસનાની ભેટને સેંકડોગણી, હજારગણી ફળ વરરૂપમાં આપનાર પરમાત્માની શીઘ્ર વારંવાર, નિરંતર પ્રાર્થના કરવી જોઈએ. (૨)