Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 695
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
4
अ꣣यं꣡ भरा꣢꣯य सान꣣सि꣡रिन्द्रा꣢꣯य पवते सु꣣तः꣢ । सो꣢मो꣣ जै꣡त्र꣢स्य चेतति꣣ य꣡था꣢ वि꣣दे꣢ ॥६९५॥
स्वर सहित पद पाठअ꣣य꣢म् । भ꣡रा꣢꣯य । सा꣣नसिः꣢ । इ꣡न्द्रा꣢꣯य । प꣣वते । सुतः꣢ । सो꣡मः꣢꣯ । जै꣡त्र꣢स्य । चे॓तति । य꣡था꣢ । वि꣢दे꣢ ॥६९५॥
स्वर रहित मन्त्र
अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥६९५॥
स्वर रहित पद पाठ
अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः । सोमः । जैत्रस्य । चे॓तति । यथा । विदे ॥६९५॥
सामवेद - मन्त्र संख्या : 695
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (अयं सानसिः सुतः सोमः) એ સંભજનીય સાક્ષાત્ કરેલ શાન્ત પરમાત્મા (इन्द्राय) ઉપાસક આત્માના (भराय) ભરણ પોષણને માટે (पवते) આનંદધારા રૂપમાં પ્રાપ્ત થાય છે, પુનઃ (जैत्रस्य) ઇન્દ્રિય જયશીલના (यथाविदे) યથાર્થ જ્ઞાનને માટે (चेतति) તેને જાગૃત કરે છે. (૨)
भावार्थ -
ભાવાર્થ: સંભજનીય સાક્ષાત્ કરેલ પરમાત્મા ઉપાસક આત્માનાં ભરણ, પોષણને માટે આનંદધારામાં વહેતો-થઈને આવે છે. પુનઃ ઇન્દ્રિય, મન પર જય પ્રાપ્ત કરનાર ઉપાસકને યથાર્થ-જ્ઞાનાર્થ તેને સાવધાન કરે છે. (૨)
इस भाष्य को एडिट करें