Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 697
ऋषिः - अन्धीगुः श्यावाश्विः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
7
पु꣣रो꣡जि꣢ती वो꣣ अ꣡न्ध꣢सः सु꣣ता꣡य꣢ मादयि꣣त्न꣡वे꣢ । अ꣢प꣣ श्वा꣡न꣢ꣳ श्नथिष्टन꣣ स꣡खा꣢यो दीर्घजि꣣꣬ह्व्य꣢꣯म् ॥६९७॥
स्वर सहित पद पाठपु꣣रो꣡जि꣢ती । पु꣣रः꣢ । जि꣣ती । वः । अ꣡न्ध꣢꣯सः । सु꣣ता꣡य꣢ । मा꣣दयित्न꣡वे꣢ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । श्न꣣थिष्टन । श्नथिष्ट । न । स꣡खा꣢꣯यः । स । खा꣣यः । दी꣣र्घजि꣡ह्व्य꣣म् । दी꣣र्घ । जि꣡ह्व्य꣢꣯म् ॥६९७॥
स्वर रहित मन्त्र
पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानꣳ श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥६९७॥
स्वर रहित पद पाठ
पुरोजिती । पुरः । जिती । वः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्नथिष्टन । श्नथिष्ट । न । सखायः । स । खायः । दीर्घजिह्व्यम् । दीर्घ । जिह्व्यम् ॥६९७॥
सामवेद - मन्त्र संख्या : 697
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (सखायः) હે ઉપાસક મિત્રો ! (वः) તમે (पुरोजिती) પુરઃ-સંઘર્ષ સંગ્રામથી પૂર્વેજ જિતીજય - અધિકાર જેનો છે તે પ્રથમથી સર્વ સ્વામી (अन्धसः) અધ્યાનીય શાન્ત પરમાત્માના (मादायित्नवे सुताय) હર્ષજનક નિષ્પન્ન-સાક્ષાત્કાર કરવા યોગ્યને માટે (दीर्घजिह्म्यम्) આયુ-જીવવું જ રસ-ભોગ જેનું લક્ષ્ય છે એવા (श्वानम्) કૂતરાં સમાનને (अपश्नथिष्टन) નષ્ટ કરો. (૧)
भावार्थ -
ભાવાર્થ : ઉપાસક જનો ! તમે પ્રથમથી જ સંગ્રામની અપેક્ષા કરતાં સર્વના સ્વામી, સર્વવશી, સમગ્ર રૂપથી ધ્યાન કરવા યોગ્ય પરમાત્માના આનંદકારી સાક્ષાત્કારને માટે તમારી અંદરથી જીવવા માત્રને ભોગ બનાવનાર કૂતરાંની માફક કામભાવનો નાશ કરો. (૧)