Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 714
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

पु꣣रुहूतं꣡ पु꣢रुष्टु꣣तं꣡ गा꣢था꣣न्या꣡३꣱ꣳस꣡न꣢श्रुतम् । इ꣢न्द्र꣣ इ꣡ति꣢ ब्रवीतन ॥७१४॥

स्वर सहित पद पाठ

पु꣣रुहूत꣢म् । पु꣣रु । हूत꣣म् । पु꣣रुष्टुत꣢म् । पु꣣रु । स्तुत꣢म् । गा꣣थान्य꣢꣯म् । स꣡न꣢꣯श्रुतम् । स꣡न꣢꣯ । श्रु꣣तम् । इ꣡न्द्रः꣢꣯ । इ꣡ति꣢꣯ । ब्र꣣वीतन । ब्रवीत । न ॥७१४॥


स्वर रहित मन्त्र

पुरुहूतं पुरुष्टुतं गाथान्या३ꣳसनश्रुतम् । इन्द्र इति ब्रवीतन ॥७१४॥


स्वर रहित पद पाठ

पुरुहूतम् । पुरु । हूतम् । पुरुष्टुतम् । पुरु । स्तुतम् । गाथान्यम् । सनश्रुतम् । सन । श्रुतम् । इन्द्रः । इति । ब्रवीतन । ब्रवीत । न ॥७१४॥

सामवेद - मन्त्र संख्या : 714
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (पुरुहूतं पुरुष्टुतम्) અનેક આસ્તિકો દ્વારા આમંત્રણીય અને અનેક આસ્તિકો દ્વારા સ્તુતિ કરવામાં આવે છે. (गाथान्यम्) ગાન કરનારી ઋચાઓથી ગાવા યોગ્ય (सनश्रुतम्) ભજન સ્તુતિવાળાને (इन्द्रः इति ब्रवीतन) ઐશ્વર્યવાન પરમાત્મા કહો-જાણો. (૨)

 

भावार्थ -

ભાવાર્થ : અનેક આસ્તિકજનોનાં આમંત્રણીય તથા અનેક આસ્તિકજનોનાં સ્તુતિ યોગ્ય વેદમંત્રોથી ગાવા-જાણવા યોગ્ય ભજન, સ્તુતિવાળાને ઇન્દ્ર પરમાત્મા કહો-જાણો. (૨)
 

इस भाष्य को एडिट करें
Top