Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 730
ऋषिः - कुसीदी काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
न꣡ हि त्वा꣢꣯ शूर दे꣣वा꣡ न मर्ता꣢꣯सो꣣ दि꣡त्स꣢न्तम् । भी꣣मं꣢꣫ न गां वा꣣र꣡य꣢न्ते ॥७३०॥
स्वर सहित पद पाठन । हि । त्वा꣣ । शूर । देवाः꣢ । न । म꣡र्ता꣢꣯सः । दि꣡त्स꣢꣯न्तम् । भी꣣म꣢म् । न । गाम् । वा꣣र꣡य꣢न्ते ॥७३०॥
स्वर रहित मन्त्र
न हि त्वा शूर देवा न मर्तासो दित्सन्तम् । भीमं न गां वारयन्ते ॥७३०॥
स्वर रहित पद पाठ
न । हि । त्वा । शूर । देवाः । न । मर्तासः । दित्सन्तम् । भीमम् । न । गाम् । वारयन्ते ॥७३०॥
सामवेद - मन्त्र संख्या : 730
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (शूर) હે સમર્થ પરમાત્મન્ ! (त्वा दित्सन्तम्) તારી યથા-યોગ્ય કર્મફળ આપવાની ઇચ્છાને (न हि देवाः) ન દેવો (न मर्त्तासः) ન મનુષ્ય (वारयन्ते) અટકાવી શકે છે. (भीमं गां न) ભયંકર વૃષભસાંઢને જેમ તેના બળકાર્યથી કોઈ અટકાવી-હટાવી શકતા નથી. (૩)
भावार्थ -
ભાવાર્થ : જેમ ભયંકર વૃષભને તેના બળના કાર્યથી કોઈ હટાવી-રોકી શકતાં નથી, તેમ પરમાત્માને તેના બળકાર્ય કરતાં કર્મફળ આપતાં કોઈ રોકી શકતાં નથી. (૩)